पान:विधवाविवाह.pdf/171

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

परिशिष्ट. ऋग्वेदसंहितेच्या सातव्या अष्टकाच्या आठव्या अध्यायाच्या अठराव्या वर्गात खाली लिहिलेला मंत्र आहे त्यावरून विधवा द्वितीय वर करत असत असे स्पष्ट सिद्ध होते. तो मंत्र असाःकुहस्विदोषा कुहवस्तोरश्विना कुहाभिपित्वं करतः कुहापतुः ॥ कोवां शयुत्रा विधवेव देवरं मर्यन योषा कृणुते सधस्थआ॥ या मंत्रावरील निरुक्त. क्वस्विद्रात्रौ भवथः कदिवा वाभिप्राप्तिं कुरुथः क्व वसथः कोवां शयने विधवेव देवरं । देवरः कस्मा द्वितीयोवर उच्यते। विधवा विधातृकाभवति विधवनाद्वा विधावनाद्वेति चर्मशिरा अपिवा धवइति मनुष्य नाम तद्वियोद्विधवा । देवरो दीव्यातक. र्मा । मर्यो मनुष्यो मरण धर्मा । योषा यौतेराकुरुते सहस्थाने॥ अथ निपाताः पुरस्तादेव व्याख्याताः । यथो त कर्मोपमा । _या मंत्रावरील सायनाचार्याचे भाष्य. अथ द्वितीया-कुहस्विदिति हे आश्विना आश्विनौ कुह. स्वित् क दोषा रात्री भवथ इतिशेषः । कुहवस्तोः क्ववा दिवभवथः कुह कवा अभिपित्वं अभिप्राप्निं करतः कुरुथः कुह कवा ऊषतुः वसथः किंच वां युवां कोयजमानः सधस्थे सहा स्थाने वैद्याख्ये आकृणुते परिचरणार्थ आत्माभिमुखीकरोति तत्र दृष्टांती दर्शयति । शयुत्रा शयने विधवेव यथा मृतभर्तका. नारी देवरं भर्तृभ्रातर अभिमुखी करोति मयं न यथाच सर्व मनुष्यं योषा सर्वा नारी संभोगकाले अभिमुखी कति तद्व दित्यर्थः ॥