पान:रामायणनिरीक्षण.pdf/२०४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

परिशिष्ट १६ वें. असत् दैवं अधः कृत्वा नित्यं उद्विक्तयां धिया । संसारोत्तारणं भूत्यै यतेताधातुमात्मनि ॥ १२ ॥ न गंतव्यं अनुद्योगैः साम्यं पुरुषगर्दभैः । उद्योगस्तु यथाशास्त्रं लोक-द्वितय-सिद्धये ॥ १३ ॥ संसारकुहराद् अस्मात् निर्गतव्यं स्वयं बलात् । पौरुषं यत्नमाश्रित्य हरिणेवाऽरिपंज॒रात् ।। १४ ।। प्रत्यहं प्रत्यक्षेत देहं नश्वरमात्मनः । संत्यजेत्पशुभिः तुल्यं; श्रयेत् सत्पुरुषोचितम् ॥ १५ ॥ १९५ किंचित् कांतान्नपानादि कलिलं कोमलं गृहे । व्रणे कीट इव यः कार्य न भस्मसात् ॥ १६ ॥ शुभेन पौरुषेणाशु शुभं आसाद्यते फलम् । अशुभेनाऽशुभं नित्यं; दैवं नाम न किंचन ॥ १७ ॥ यत्नः सच्छास्त्र - सत्संग-सदाचारै र्निजं फलम् । ददातीति स्वभावोऽयं; अन्यथा नार्थसिद्धये ॥ १८ ॥ दैन्यदारिद्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः । थौरूषणैव यत्नेन याता देवेंद्रतुल्यताम् ।। १९ ।। यथा यथा प्रयत्नः स्यात् भवेदाशु फलं तथा । इति पौरुषमेवास्ति; दैवमस्तु तदेव च || २० || प्रकर्मेतराकारं देवं नाम न विद्यते । बाल: प्रबलपुंसेव तत् जेतुमिह शक्यते ॥ २१ ॥ लाव्य. २ ३-४ शत्रूंच्या पंजरामधून सिंह ज्याप्रमाणं बाहेर पडतो त्याप्रमाणं. ५ दैव हॅ मागच्या कर्मःखेरीज इतर रूपाचें नाही, म्हणजे ते मागचं.. कर्मच होय !