पान:रामायणनिरीक्षण.pdf/१५४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

परिशिष्ट ३ JAN 19941 C अष्टादशदिनै रामो रावणं द्वैरथेऽवधीत् । संग्रामे तुमुले जाते रामो जयमवाप्तवान् ॥ ६७ ॥ माघशुक्ल द्वितीयायाः चैत्रकृष्णचतुर्दशीम् । सप्ततिर्दिनसंख्या च मध्ये पंचदशाहकम् || ६८ ॥ युद्धावहारः संग्रामे; द्विसप्तति- दिनान्यभूत् । संस्कारो रावणादीनां अमावास्यादिनेऽभवत् ॥ ६९ ॥ वैशाखादितिथौ राम उवास रणभूमिषु । अभिषिक्तो द्वितीयायां लंकाराज्ये विभीषणः ॥ ७० ॥ सीता शुक्लतृतीयायां देवेभ्यो वरलंभनम् । हत्वा चिरेण लंकेशं लक्ष्मणाग्रज एव च ॥ ७१ ॥ गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु । आदाय परया प्रीत्या जानकी संन्यवर्तत ॥ ७२ ॥ वैशाखस्य चतुर्थी तु रामः पुष्पकमाश्रितः | विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ॥ ७३ ॥ पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य तु । १४५ भरद्वाजाश्रमे रामः सगणः समुपाविशत् ॥ ७४ ।। नंदिग्रामे तु षष्ठयां स भरतेन समागतः । सप्तम्यामभिषिक्तोऽसौ भूयोऽयोध्यां रचूद्रहः ॥ ७५ ॥ दशैकाधिकमासान् तु चतुर्दशाहं मैथिली । उवास रामरहिता रावणस्य निवेशने || ७६ || द्विचत्वारिंशके वर्षे रामो राज्यमकारयत् । सीतायाश्च त्रयस्त्रिंशद्वत्सराच तदाऽभवन् ॥ ७७ ॥ १ सप्ताशीतिदिनेष्वेव। पाठभेद. २ यांत सीतेचें अग्नीत शुद्धीकरण झालं, असे म्हटलें नाहीं. १०