पान:रामायणनिरीक्षण.pdf/१४७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१३८ रामायणनिरीक्षण. चतुर्दश्यां दशग्रीवो रणदीक्षाविधिक्रमात् । अमावास्यां ययौ वीरो युद्धाय दशकंधरः || ३६ ॥ चैत्रशुक्लप्रतिपदः पंचमी दिनपंचकैः । रावणस्य प्रधानानां युध्यतां अभवत् क्षयः ॥ ३७॥ चैत्रषष्ठयष्टमी यावत् महापार्श्वादिमारणम् । चैत्रशुक्लनवम्यां तु सौमित्रे: शक्तिभेदनम् ॥ ३८ ॥ द्रोणाद्विरांजनेयेन लक्ष्मणार्थमुपाहृतः । दशम्यां अवहारोऽभूत् रात्रौ युद्ध नृरक्षसोः ॥ ३९ ॥ एकादश्यां तु रामाय रथो मातलिसारथिः । अष्टादशदिनै रामो द्वैरथे रावणं वधीत् ॥ ४० ॥ द्वादश्याः शुक्लपक्षस्य यावत् कृष्णचतुर्दशीम् । माघशुक्ल द्वितीयायाः चैत्रकृष्ण चतुर्दशीम् ॥ ४१ ॥ अष्टाशीतिदिनं युद्धं मध्ये पंचदशाहकम् । युद्धावहारं संग्राम: त्रिसप्ततिदिनान्यभूत् ॥ ४२ ॥ संस्कारो रावणादीनां अमावास्था दिने भवत् । वैशाखादितिथौ रामः सुवेलं पुनरागमत् ॥ ४३ ॥ अभिषिक्तो द्वितीयायां लंकाराज्ये विभीषणः । सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ॥ ४४ ॥ वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमास्थितः । पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य तु ॥ ४५ ॥ भरद्वाजाश्रमं रामः ससीतः पुनरागमत् । नंदिग्रामे तु षष्ठ्यां वै भरतेन समागमः ॥ ४६॥