पान:भारतीय रसायनशास्त्र भाग २.pdf/89

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

भारतीय सायनशास्त्र. [ অক্ষত स्भ । इत्थं भूयो भूयस्तत्र यातायाते सति, बंधुवुध्या सा नागार्जुनपाईं तदोषधीनां मर्दनहेतु पृच्छती, सोऽपि कल्पना कोटिवेध (धि ) रसस्य यथावस्थितं वृत्तात्तं निवेदयन्, तराचे वचनोचरातीत सत्कारं कुर्वाणोऽनन्यसामान्यसौजन्थे प्रवर्तयामास । अथ कदाचित्तथा निजांगजयोरिमन्वृत्तांते निवेदित तौ तल्लुब्धौ राज्यं परित्यज्य नागार्जुनसमलंकृतां भुवमागतो कैतवेन तस्य रसस्य जिघृक्षया गुप्तवेषौ यत्र नागा जुने भुके तत्र ती अर्थ इनेल पारितोष्य रसवान पृच्छतः । स च तजिज्ञासया तदर्थ सलवणां रसवती कुर्वती, घण्मास्य, व्यतीतायां तस्मिन्क्षारामिति रसवत दूषयति सति, ईशितैः सिद्धं रसमिति ताभ्यां निवेदित वती । अथ प्रतिपन्नभागलेयाभ्यां रसग्रसनलालसायां वासुकिना नितदमकुछ त्युरिति परंपरया ज्ञाततत्वाभ्यां तेनैवं शत्रंण तथैव स निजने ! स रसः संप्रतिष्टितदेवताधिष्टानवशात् तिरोहितो बभूव य स रसः स्तंभितः तन्न स्भनकाभिधानं श्रीपार्श्वनाथतीर्थ रसादधतिशय सकललोकाभिला पितफलप्रदम् । ततः क्रियता काले न तद्वियं वदामादव भूम्यतरित इ. भूव । अथ श्रीशानदेवतादेशात घालीं थावदाचाम्छानि निणार्य कठिन प्रयोगेण तवांगवृत्त निदृत्तायां अभयदेवराणां वपुषि प्रदुत प्रभूतरो पाताळपालः श्रीचरणद्रनामा सितलपरूद्मास्थाय तपाव्हया वाह्य, प्रसय निरामयाकृत्य तीर्थ श्रीमद भयदेवसूरी. णां उपदेश । श्रीधन सह सभागतास्तत्र ते सूरयः सवत सुर विलोक्य गोपालबालार्नवोदतायां भुवि नवंद्ववशतकास्तवं कुतस्त्रात्त. मेन वृत्तेन तन्नपार्श्वनाथीब प्रादुश्चक्रुः । देवतादशेन तद्वृत्तंगोप्यमेव निर्ममें । यन्मार्गेऽपि चतुःसहस्रशरदो देवालये पोचतः । स्वामी वासव वासुदेववरुणैः स्वावासमध्ये ततः ।। कात्यामिभ्यधनेश्वरेण महता नागार्जुलेनर्चितः ।। पायास्तभनके पुरे स भवतः श्रीपाश्र्श्वनाथ जिनः। इति श्रीनागार्जुनोत्पातः स्तंभनक्कतीर्थावतारप्रबंध। मागे सारांश दिलेला आहे त्यांत त्याच्या या मुळांत कांहीं ठिकाणी फरक आहे हे वाचकाच्या तेव्हाच लक्षात येईल, येथे सातवाहना ती चंद्रलेखा ही नागार्जुनाने आत असलेली रानास कळल्याचे । १ ९६वत विधायिनी कांचित,