पान:भारतीय रसायनशास्त्र भाग २.pdf/204

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

: १९७। उतारे व टिपणे. गंधके भक्षणे दिव्यं साधने पारदेन च । सद्यः पापहरौ द्वौ तु स्मरणे तत्क्षणेन च ॥ १० ॥ संचितं पूर्वजन्मानां महत्पातकनाशनं ।। नाशयेत् क्षणमात्रेण भक्षणे स्मरणेन च ॥ ११ ॥ गंधकीं लभते सिद्धिं पारदे अल्पखेदतः ।। जायते नाम संदेहो उत्तमा गंधकीगतिः ॥ १२ ॥ गंधके सबले चैव या गतिर्जायजे शुभा ।। सागतिः पारदे प्रोक्ता विना खेदेन सांपतं ॥ १३ ॥ स्मरणं रसराजस्य सर्वपापप्रमोचनं ।। स्पर्शे शुद्धकृते चैव भाग्यवृद्धिस्तु जायते ॥ १४ ॥ गंगास्नानकृते सिद्धिः रसस्पर्शे तु तद्भवेत् । जायते नात्र संदेहो सर्वपाक्षयो नरे ॥ १५ ॥ एतद्रसे रसे दिव्ये साधिते सफले याद । जायते कार्यसिद्धिश्च सकला सिद्धिदेहिनः ॥ १६ ॥ रसे शुद्धतरे जाते कर्म सिद्धिस्तु जायते ।। अशुद्धेनैव सिद्ध तत्करोति किंफला क्रिया १ ॥ १७ ॥ येन केनाप्युपायेन रसे शुद्धिं प्रदापयेत् । तत्सर्वा जायते सिद्धिः दारिद्रं नैव दृश्यते ।। १८ ॥ भाग्यं कोपि न दास्यतेथविपुलं सर्वार्थदंतारकं । नानासौख्यसमूहमुद्र (ज्ज्व) लधियां त्रैलोक्यदीप यथा ॥ यस्यैवारपरात्परेण सदृशं अत्यंतशोभाभिधं । शुद्धे एकरसेन तेन यदिदं पूर्णात्परं जायते ॥ १९ ॥ पारदे गंधके चैव भाग्यवाद्धस्तु जायते । साधके सकलं मोक्षं जायते नात्र संशयः ॥ २० ॥ १ लेदतः । स्वेदेन २ सकले ३ शुद्धिः । भिदम् ।