पान:भारतीय रसायनशास्त्र भाग २.pdf/202

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

सोमदेवाचा रसेंद्रचूडामणि. १९५ यमिनः पथ्यभोक्तारो योजनीया रसायने । धनवंतो वदान्याश्च सर्वोपस्करसंयुताः ॥ ४६॥ गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः ।। तत्तदौषधनामज्ञाः शुचयो वचनोज्झिताः ॥ १७ ॥ नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ।। शुचीनां सत्यवाक्यानां आस्तिकानां मनस्विनाम् ॥ ४२ ॥ संदेहोज्झितचित्तानां रसः सिद्धयति सर्वदा।। दशाष्ट्रक्रियया सिद्धे रसेऽसौ साधकोत्तमः ॥ ४९ ॥ हा रसो नष्ट इत्युक्त्वा सेवेतान्यत्र तं रसम् । रससिद्धौ भवेन्मत्य दाता भोक्ता न याचकः ॥ ५० ॥ जरामुक्तो जगत्पूज्यो दिव्यकांतिः सदा सुखी। ॥ इति रसशालाप्रकरणम् ॥ C