पान:भारतीय ज्योतिशास्त्र.pdf/164

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

(१६२) अष्टाचत्वारिंशत्पादविहीनाः क्रमात् कृतादीनां ॥ अंशास्ते शतगुणिता ग्रहतुल्ययुगं तदेकत्वं ।। सावनमकृतं १५५५२००००० चांद्र सूर्येदुसंगमान् दिनीकृत्य(१६०३००००८०)॥। सौरं भूदिनराशिः १५७७९१७८०० शशिभगणदिनानि१७३२६०००८० नाक्षत्रं ॥ परिवतरयुतगुणैद्वित्रिकृतै(४३२००००)र्भास्करो युगं भुंक्त । रसदहनहुतवहानल शरमुन्यद्रीषवश्चंद्र (५७७५३३३६) ॥ अधिमासकाः षडग्नित्रिकदहनछिद्रशररूपाः (१५९३३३६)॥ भगणांतरशेषं यत् समागमास्ते द्वयोर्ग्रहयोः॥ तिथिलोपाः खवसुद्विकदलाष्टकशून्यशरपक्षाः (२५०८२२८०)। दस्त्रार्थबाणतिथयो लक्षहताः (१५५५२०००००) सावनेन ते दिवसाः॥ विषया (?) टौ खचतुष्कं विश्व...षोडश चांद्रमानेन ॥ वसुसप्तरूपनवमुनिनगतिथयः शतगुणाश्च (१५७७९१७८००) सौरेण ॥ आक्षेण खाष्टखत्रयरसदस्रगुणानिल (?) शशांकाः (१७३२६०००८०)॥ षट् प्राणास्तु विनाडी, तत्षष्ट्या नाडिका, दिनं षष्टया ॥ एतासांतत्रिंशन्मासस्तेाशभिरब्दः॥ षष्टयातु तत्पराणां विकला, तत्पष्टिरपि कला, तासां ॥ षष्टयांशस्ते त्रिशद्राशिस्ते द्वादश भचक्र ॥ चांद्वैः सावनवियुतैः प्रचय (४७८०००८०) स्तैरपचयोर्कदिनैः (२५०८२२८०) युगवत्सरैः प्रयच्छति यदिमानचतुष्टयं किमेकेन ॥ यदवाप्तं ते दिवसा विज्ञेयाः सावनादीनां ॥ वेदाश्विवसुरसांतरलोचनदलै (२२९६८२४ ) रवानसूनुः ।। अंबरगगनवियन्मुनिगुणविवरनगेंदुभिः(१७९३७०००)शशिसुतस्य । आकाशलोचनेक्षणसमुद्रषट्कानलै(३६४२२०) वः ॥ अष्टवसुहृतवहानल(?)यमखनगै(७०२२३८८) र्भार्गवस्यापि ॥ कृतरसशरर्तुमनभिः (१४६५६४)सौरो; बुधभार्गवौ दिवाकरवत् ।। अथकक्षामानानि-आकाशशून्यतिथिगुणदहनसमुद्रै धार्कशुक्राणां (४३३१५००) इंदोः सहस्रगुणितैः समुद्रनेत्राग्निभिश्च (३२४०००) स्यात् ॥ भूसूनोमुनिरामछिन्तुसमुद्रशशिवसुभिः (८१४६९३७)॥ रुद्रयमाग्निचतुष्कव्योमशशांक (२०४३२११) बुंधोच्चस्य ॥ जीवस्य वेदषट्कस्वरविषयनगाग्निशीतकिरणाथैः ( ५१३७५७६४ ) ॥ शुक्रोचस्य यमानलषट्कसमतुरसदः (२६६४ ६३२)॥ भगणोर्कजस्य नवशिखिमुनींदुनगषदकमुनिसूयः ( १२७६७१७३९) रविखवियनववसुन वविषयेक्षण (२५९८९००१२) योजनैर्भकक्षायाः॥ इष्टग्रहकक्षाभ्यो यल्लब्धं चंद्रकक्षया भक्त्वा ॥ ता मध्यमा ग्रहाणां सौरादीनां कलाश्चांद्राः ।। पंचदशाहतयोजनसंख्या तत्संगुणोर्धविष्कंभः ॥ योजनकर्णार्धस्यायुयोजनकर्णविधिना वा ॥ वसुमुनिगुणांतराष्टकषट्के (६८९३७८) दिनमाथशुक्रसौम्यानां ।। द्वादशदलषद्केंद्रियशशांकभूतै ( ५१५६६) रजनिकर्तः ।। दस्राब्धिषट्करसनवलोचनचंद्रे ( १२९६६४२) रवनिसूनोः ।। रूपाग्निशून्यषट्काष्टिसंमितः (१६६०३१) स्याद्रुधोच्चस्य ॥ अष्टकवसरसषण्मुनिशशांकवमुभिस्तु (८१७६६८८) जीवस्य ।। वसुवमशून्याष्टद्विकवेदै (१२८०८८) राप भार्गवोचस्य ॥ एकार्णवार्थनवशशिदहनखदनै (२०३१९५४१) रविसुतस्य । त्रिवसुरसद्विरसानलश शिवेदै (४१३६२६८३) राक्षपरिधिकर्णार्धं ॥ वृत्ता चक्रवदवनिस्तमसस्पारे विनिर्मिता धात्रा ।। पंचमहाभूतमया तन्मध्ये मेरुरमराण