पान:बाणभट्ट.pdf/२५२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २२५ ) . रूपमालोकयते न कुलक्रममनुवर्तते न शलिं पश्यति न वैदग्ध्यं गणयति न श्रुतमाकर्णयति न धर्ममनुरुध्यते न त्यागमाद्रियते न विशेषज्ञतां विचारयति नाचारं पालयति न सत्यमनुबुध्यते न लक्षणं प्रमाणीकरोति गंधर्वनगरलेखेव पश्यत एव नश्यति । आद्याप्यारूढ मंदरपरिवर्तावर्त भ्रांतिजनित संस्कारेव परिभ्रमति । कम लिनीसंचरणव्यतिकर लग्ननलिननालकंटकक्षतेव न कचिनिर्भरमाब. नाति पदम् । अतिप्रयत्नविधताऽपि परमेश्वरगृहेषु विविधगन्धगज. गण्डमधुपानमत्तेव परिस्खलति । पारुण्यमिवोपशिक्षितुम सिधारासु निसवति । विश्वरूपत्वमिव ग्रहीतुमाश्रिता नारायणमूर्तिम् । अप्रत्य यबहुला च दिवसांतकमलमिव समुपचितमूलदण्ड कोषमण्डलमपि मुञ्चति भूभुजम् | लतेव विटपकानध्यारोहति । गंगेव वसुजनन्यपि तरंगबुद्बुढचंचला । दिवसकरगतिरिव प्रकटित विविधसंक्रांतिः पा तालगुहेव तमोबहुला | हिडिबेव भीमसाहसैकहार्यहृदया । प्राकृडिव अचिरद्युतिकारिणी । दुष्टपिशाचीव दर्शितानेक पुरुषोच्छ्राया | स्वल्प : सत्वमुन्मत्तीकरोति । सरस्वती परिगृहीतमीपयेव नालिङ्गति जनम् । गुणवंतमपवित्रमिव न स्पृशति । उदारसत्वममंगलमित्र न बहु मन्यते । सुजनमनिमित्तमिव न पश्यति अभिजातमहिमित्र लंघयति । शूरं कंटकमिव परिहरति । दातारं दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नोपसर्पति । मनस्विनमुन्मत्तमिवोपहसति । परस्परा. विरुद्धं च इंद्रजालमिव दर्शयंती प्रकटयति जगति निजं चरितम् । तथाहिं । सततमुष्माणमारोपयंत्यपि जाड्यमुपजनयति । उन्नतिमादधो- नापि नीचस्वभावतामाविष्करोति । तोयराशिसंभवापि तृष्णां संव- र्द्धयति । ईश्वरतां दधानाप्यशिवप्रकृतित्वमातनोति । बालोपॅचयमाहरं- त्यपि लघिमानमापायति । अमृतसहोदराऽपि कटुविपाका । विग्र हवत्यपि अप्रत्यक्षदर्शना । पुरुषोत्तमरताऽपि खलजनप्रिया रेणुम यीव स्वच्छमपि कलपकिरोति । " · - महाश्वेता व पुंडरीक यांची दृष्टादृष्ट व त्यामुळे झालेली उभयतांची अवस्था, चंद्रापीड व महाश्वेता यांची भेट झाल्यावर त्याने तिला पूर्ववृत्तांत विचा- रला; तेव्हां तिनें तो त्याला दुःखाने सांगितला आहे. ती ह्मणाली महाराज ! याच अच्छेोदसरोवरावर मी आपल्या आईबरोबर स्नानाकरितां आलें होतें.