पान:बाणभट्ट.pdf/२४५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २१८ ) निकारसंतापशान्त्युपायपरीक्षये हि हिडिम्बाचुम्बनास्वादितमिव रिपु- रुधिरामृतममन्दरोपायमपायि पवनात्मजेन | जामदग्न्येन च शाम्यन्म- न्युशिखिशिखासंज्वर सुखायमानस्पर्शशीत लेषु क्षत्रियक्षतजहदेण्वस्त्रायि ।' इत्युक्त्वा व्यरंसीत ।" इस्तिसैन्याधिपति स्कन्दगुप्त याचें धैर्योत्तेजक ऐतिहासिक उदाहरणासह भाषण. हर्षानें गजसेनापति स्कन्दगुप्त यास सैन्य सज्ज करून येण्याविषयीं आज्ञा केली असतां तो येऊन नम्रतेनें प्रणाम करून बसल्यावर " प्रिय बंधूचें सर्व वर्तमान तुझांस कळलें असेलच, तर आतां सैन्य सज्ज करून निघण्यास बिलंब करूं नये " असे हर्षानें झटल्यावर, स्कन्दगुप्तानें थोडी विनंति ऐकावी झणून हर्षाच्या कर्तव्यास आपली अनुकूलता दाखवून प्रार्थना केली कीं, सर्पादि कीटकांस देखील अपमान सहन होत नाहीं, तर महाराजासारख्या तेजस्वि पुरुषाला तो कोठून सहन होणार? तथापि विनंति इतकीच की, " कोणावरहि विश्वास ठेवणें उपयोगी नाहीं. विश्वास ठेविल्यानें असेच पुष्कळांचे घात झाले आहेत." असे ह्मणून त्यानें पूर्वीचीं पुष्कळ उदाहरणे सांगि तली आहेत. या ठिकाणी बाणभट्टानें आपलें इतिहासाचें बरेंच ज्ञान प्रकट केलें आहे. "प्रभातायांच शर्वय मातरेव प्रतीहारमादिदेशाशेष गजसाधनाधि कृतं स्कन्दगुप्तं द्रष्टुमिच्छामीति । स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव चोभयकरकमलावलम्बितं स्पृशन्मौलिना महीतलं नमस्कारमकरोत् । उपविष्टं नातिनिकटं तं तदा जगाद देवो हर्ष:-' श्रुतो विस्तर एवास्यार्यव्यतिकरस्यास्मच्चिकीर्षितस्य च । अतः शीघ्रं प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्पमाप्यार्थपरिभव पीडापावकः प्रयाणविलम्बम् ।' इत्येवमभिहितश्च प्रणम्य व्यज्ञापयत । ‘कृतमबधारयतु स्वामी समादिष्टं किंतु स्वल्पं विज्ञाप्यमस्ति भर्तृभक्तेः । तदाकर्णयतु देवः । देवेन हि पुष्पभूतिवंश संभूतस्याजात्यस्य सहजस्य तेजसो दिकरिकरमलम्बस्य बाहुयुगलस्यासाधारणस्य च सोदरस्नेहस्य सबै सदृशमुपक्रान्तम् । काकोदराभिधानाः कृपणाः कृमयोऽपि न मृष्यन्ति विकारं किमुत भवाहशास्तेजसां राशयः । केवलं देवराज्यवर्धनोदन्तेन कियदपि दृष्टमेव देवेन दुर्जनदारात्म्यम् | ईदृशाः खलु लोकस्य