पान:बाणभट्ट.pdf/२४४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

पीमंत लो.से.पं. बाचनालय, ( २१७ ) - मानकोपामयः सुलभासिधारातोयतृप्तयो विकटबाहुवनच्छायोपगूढा धीरताया निवास शिशिर भूमयः स्वायत्ताः सुभटानामुरः कवाटभित्तयः यतः । किं गौडाधिपेनैकेन । तथा कुरु यथा नान्योऽपि कश्चिदाचरत्येवं भूयः । सर्वोर्वीश्रद्धाकामुकानामलीक विजिगीषूणां संचारय चामराण्यन्तः पुरपुरंधिनिःश्वसितैः । उच्छिन्धि रुधिर गन्धान्ध गृधमण्डलच्छादनैश्छ- वच्छाया व्यसनानि । अपाकुरु कदुष्णशोणितोदक स्वेदैः कुलक्ष्मीकुलटा. कटाक्षचक्षूरागरोगान् उपशमय निशितशरशिरावेघरकार्यशौर्यश्वयधून् । उन्मूलय लोहनिगडापीडमालामलमहौषधैः पादपीउदोहद दुर्ललितपोद- मोद्यानिक्षपय तक्षाज्ञाक्षरक्षारपातैजयशब्दश्रवण कर्णकण्डूः । अप नय चरणनखमरीचिचन्दनचर्चाललाटलेपैरन मितस्तिमितमस्तक स्तम्भ- विकारान् । उद्धर करदानसंदेश संदेशैर्द्रविणदर्पोष्मायमाणदुःशी लली. लाशल्यानि | भिन्धि मणिपादपीठदीधितिप्रदीपिकाभिः शुष्कसुभटा. टोपभ्रुकुटिबन्धान्धकारान् । जय चरणलङ्घनलाघवगलितशिरोगौरवा- रोग्यैर्मिथ्याभिमानमहासंनिपातान् । प्रदय सतत सेवाञ्जलिमुकुलि- तक र संपुटोप्मभिरिष्वसनगुणकिण कार्कश्यानि । येनैव ते गतः पिता पितामहः प्रपितामहो वा तमेव मा हासीस्त्रिभुवनस्पृहणीयं पन्थानम् । अपहाय कुपुरुषोचितां शुचं प्रतिपद्यस्व कूलक्रमागतां केसरीव कुरङ्गीं राज्यलक्ष्मीम् । देव, देवभूयं गते नरेन्द्रे दुष्टगौडभुजङ्गजग्धजीवितेच राज्यवर्धने वृत्तेऽस्मिन्महामलये धरणीधारणायाधुना त्वं शेषः समाश्वा- सय अशरणाः प्रजाः । क्षमापतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्र- युच्छ पादन्यासान् । अहितानाभिनव सेवादीक्षा दुःखसंतप्त श्वासधूममण्ड- लैर्नखप चैः प्रचलितचूडामणिचक्रवालवालात पैथायाहि कल्माषपोदताम् अपि च हते पितकाकी तपस्वी मृगैः सह संवर्धितः सहजब्राह्मण्यमार्द वसुकुमारमनाः कृतनिश्चयश्चण्ड चापवनाटनिटांकारनादनिर्मदीकृतदि- ग्गजं गुञ्जज्ज्याजालजनितजगज्ज्वरं समग्रमुद्यतमेकविंशतिकृत्वः कृत्त- वंश मुत्खातवानराजन्यकं परशुरामः । किं पुनर्नैसर्गिक कायकार्कश्यकुलि- शायमानमानसो मानिनां मूर्धन्यो देवः । तदद्यैव कृतप्रतिज्ञो गृहाण गौडाघमजीवितध्वस्तये जीवितसंकलनाकुलकालकाण्डदण्डयात्राचिह्न ध्वजं धनुः । न ह्ययमरातिरक्तचन्दनचर्चाशिशिरोपचारमन्तरेण शा- म्यति परिभवानलपच्यमानदहेस्य देवस्य दुःखदाहज्वरः सुदारुणः | २८ - f