पान:बाणभट्ट.pdf/२३९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २१२ ) ‘भद्र, भण भण किमस्मद्व्यसनव्यवसायवर्धनबद्धवृतिः, अवनिपतिमरण- मुदितमतिः, अधृतिकरपरमधिकतरमितः समुपनयति विधि::' इति । सं कथं कथमध्यकथयत्- 'देव, पिशाचानामिव नीचात्मनां चरि- तानि छिद्रप्रहारीणि प्रायशो भवन्ति । यतो यस्मिन्नहन्यवनिपतिरुप- रत इत्यभूद्वार्ता तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीव- लोकमात्मनः सुकृतेन सह त्याजितः । भर्तृदारिकापि राज्यश्रीः कालायसनिगडयुगलचुम्बितचरणा चौराङ्गनेव संयता कान्यकुब्जे कारायां निक्षिप्ता । किंवदन्ती च यथा किलानायकं साधनं मत्वा जिघृक्षुः स दुर्मतिरेतामपि भुवमाजिगमिपति ।' इति विज्ञापिते प्रभुः प्रभवतीति । " • असा अनुपेक्षणीय व असह्य पराभव पाहून राज्यवर्धनाची विरक्तता जाऊन व त्याच्या अंगांत अत्यंत क्रोधावेश चढला, व यास अनुसरून त्याच्या मुखावाटें निघालेले सावेश भाषण पुढील उतान्यांत दिसून येणारे आहे. यांतील शेवटचे दृष्टांत फारच मार्मिक आहेत. . "ततश्च तादृशमनुपेक्षणीयमसंभावितमाकस्मिकमपरं व्यतिकरमा- कश्रुतपूर्वत्वात्परिभवस्य | परपरिभवासहिष्णुतया च स्वभावस्य | दर्पबहुलतया च नवयौवनस्य | वीरक्षेत्र संभवत्वाच जन्मनः । कृपा- भूमिभूतायाश्च स्वसुः स्नेहात्स तादृशोऽपि बद्धमूलोऽध्यत्यन्तगुरुरे- कपद एवास्य ननाश शोकावेगः | विवेश च सहसा केसरीव गिरि- गुहागृहं गम्भीरं हृदयं भयंकरः कोपावेगः | केशिनिषूदनशङ्काकुलका लियकुलभङ्गुर भ्रूभङ्गतरङ्गिणी श्यामायमाना यमस्वसेव प्रथीयसि ललाटपट्टे भीपणा भृकुटिरुदभिद्यत | दर्पात्पर। मृशन्नखकिरणसलिल निर्झरैः समरभारसंभावनाभिषेक मित्र चकार दिङ्नागकुम्भकूटविक- टस्य बहुशिखरकोषस्य वामः पाणिपद्धवः । संगलत्स्वेदसलिलपूरि- तोद्रो निर्मूलं मालवोन्मूलनाय गृहीतकेश इव दुर्मद श्रीकचग्रहोत्क- ण्ठयंब च कम्पमानः पुनरपि समुत्ससर्प भीषणं कृपाणं पाणि- रपरः । शस्त्रग्रहण मुदितराजलक्ष्मीक्रियमाणदिष्टवृद्धिविधुतसिन्दूर धूलिरिव कपिलः कपोलयोरदृश्यत रोपरागः | समासन्नसकलम- हीपालचूडामणिचक्रक्रिमणजाताहंकार इव च समारुरोह वाममू- रुदण्डमुत्तानितश्चरणो दक्षिणः | निष्ठुराङ्गुष्ठकषण निष्ठत धूमलेखो ●