पान:बाणभट्ट.pdf/११६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

(c९ ji 11 JAN 1yY7 बाण हर्पराजाकडून परत आल्यावर त्यानें त्याचा मोठा सन्मान केला ह्मणून त्याच्या आप्तमित्रांस फारच आनंद झाला आहे. त्या आनंदभरांत आपल्या योग्यतेनुरूप व वयोनुरूप परस्परांचें नमस्कारालिंगनाशीर्वादादि प्रकार चतुर्विधपुमर्थ प्राप्त होण्याकरितां सांगवेदाध्ययन हें अवश्य सांगितले आहे. वेदांचें परिज्ञान होण्यास वेदांगें अवश्य आहेत. 6 षडंगवत्पुराणादीनामपि वेदार्थज्ञानोपयोगो याज्ञवल्क्येन स्मर्यते ' । वेदाङ्गाप्रमाणे पुराणादिकांपासूनहि वेदार्थास उपयोग आहे, असे याज्ञवल्क्यानें झटलें आहे. 66 पुराणन्यायमीमांसा धर्मशास्त्रांगमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश " ॥ इतिहास पुराणाभ्यां वेदं समुपबृंहयेत् ' । 6 यांवरून वदांगें, धर्मशास्त्र व पुराणेतिहास ही सर्व वेदार्थाचें यथार्थ ज्ञान होण्यास आवश्यक आहेत. वर सांगितल्याप्रमाणे शास्त्राभ्यासानें व विचारानें संसाराचें मूल- कारण मिथ्याज्ञान नष्ट होऊन मोक्षप्राप्ति होते. बीज दग्ध झाल्यावर अंकुरोत्पत्ती- चा अभाव अर्थातच होणार हे उघड आहे. १ , , । समुपलब्धभूपालसंमानातिशय परितुष्टास्तस्य ज्ञातयः श्लाघमाना निर्ययुः । क्रमेणच कांश्चिदभिवोदयमानः कैश्चिदभिवाद्यमानः कैश्चिच्छिरसि चुम्ब्यमानः कांश्चिन्मूर्ध्नि समाजिघ्रन्] कैश्विदालिङयमानः, कांश्चिदालिङ्गयन्, अन्यैराशिषानुगृह्य- माणः पराननुगृण्हन्, बहुचंधुमध्यवर्ती परं मुमुदे | संभ्रान्तपरिजनोपनीतं चासनमासी- नेषु गुरुपु भेजे | भजमानश्चार्चादिसत्कारं नितरां ननन्द | प्रीयमाणेन च मनसा सर्वा- स्तान्पर्यपृच्छत् – 'कच्चिदेतावतो दिवसान्मुखिनो यूयम् ? अप्रत्यूहा वा सम्यक्करणपरि- तोषितद्विजचक्रा क्रातवी क्रियते क्रिया ? यथावदविकलमन्त्रभाञ्चि भुञ्जते हवींषि हुत- भुजः ? यथाकालमधीयते वा बटवः । प्रतिदिनमविच्छिन्नो वा वेदाभ्यास: । कच्चित्स एव चिरंतनो यज्ञविद्याकर्मण्यभियोगः तान्येव व्याकरणे परस्परस्पर्धानुबन्धदिवस- दर्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातनी परित्यक्तान्यकर्तव्या प्रमाण- गोष्टी, स एव वा मन्दीकृतेतरशास्त्ररसो मीमांसायामतिरसः | कश्चित्त एव वाभिनव- सुभाषितसुधावार्षणः काव्यालापाः ' इति । अथ ते तमूचु. –' तात, संतोषजुषां सततसंनिहितविद्याविनोदानां वैतानवन्हि मात्र सहायानां कियन्मात्रं नः कृत्यं सुखितया सकलभुवनभुजि भुजङ्गराजदेहदीर्घे रक्षति क्षितिं क्षितिभुजो भुजे । सर्वथा सुखिन एव वयम्, विशेषेण तु त्वयि विमुक्त कौसीद्ये परमेश्वरपार्श्ववर्तिनि वेत्रासनमधितिष्ठति । सर्वे च यथाशक्ति यथाविभवं यथाकालं च संपद्यन्ते विप्रजनोचिताः क्रियाकलापाः ' इत्येवमादिभिरालापैः स्कन्धावारवार्ताभिश्च शैशवातिक्रान्तक्रीडानुस्मरणैः पूर्वजकथाभिश्व विनोदितमन (स्तैः सहसुचिरमतिष्ठत् । " १२