पान:नित्यनेमावली.pdf/११८

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

८२ न च श्रोत्रजिन्हे न च घ्राणनेत्रे | न च व्योमभूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोऽहम् शिवोऽहम् || १ || न च प्राणसंज्ञो न वै पत्र - चवायुर् न वा सप्तधातुनं वा पत्र - चकोषः । न वाक् पाणिपादौ न चोपस्थवायू चिदानन्दनरुपः शिवोऽह शिवोऽहम् ||२|| न मे द्वेषरागौ न मे लोभमोहौ मदो नैत्र मे नैव मात्सर्यंभावः । न धर्मो नचार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ||३|| न पुण्यं न पापं न सौख्यं न दुखम् न मन्त्रो न तीर्थ न वेदा न यज्ञाः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥४॥ न मे मृत्युशङका न मे जातिभेदः