पान:गीतारहस्य समर्पण ते प्रकरण पाचवे.pdf/4

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

। अथ समर्पणम् । పొ_o్న श्रीगीतार्थैः क गंभीरः व्याख्यातः कविभिः पुरा । आाचार्यैथैश्च बहुधा क मेऽल्पविषया मतिः । तथापि चापलादस्मि वक्तुं तं पुनरुद्यतः । झाख्नाथेश्ान् संमुखीकृत्य प्रेत्नान् नवयैः सहॊचिनैः । तमायो: श्रोतुमर्हन्ति कायोकार्य-द्विदृक्षवः । एवं विज्ञाप्य सुजनान् कालिद्ास।श्रैः प्रियैः । वाली गांगाधरिश्वाऽहं तिलकान्वयज्ञे द्विजः । महाराष्ट्र पुण्यपुरे वसन शांडिल्यगेोत्रभृत् । शाके मुन्यझि वसुभू-संोमते शालिवाहन । अनुसृत्य सतां मार्गे स्मरंश्वापि वचो † हरेः । समर्पये ग्रंथमिमं श्रीशाय जनतात्मने । अनेन प्रीयतां देवॆ भगवान् पुरुषः परः । यत्करोषि यदश्नासि यज्जुहेोषि ददासि यत् । यत्तपस्यास कोंतेय तत्कुरुष्व मदर्पणम् ॥