पान:केतकी ग्रहगणितम् ।.pdf/75

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. चंद्रबिंबवृद्धिः। त्रिभोनलग्नार्कविशेषकोटी नतांशकोटी ह्यनयोयंकाभ्याम् । निघ्नाः कुरामा ३१ विकला विद्धिःस्यादिष्टकाले तुहिनांशुबिंबे॥१५॥ ग्रहणमध्यकाले विश्लेषांशाः ३२° (न्यासे २), नतांशाश्च ३३° (न्यासे १), अनयोः कोटीज्याभ्यां .८५, ८४ कुरामविकला ३१” गुणिता जाता चंद्रबिबवृद्धिः २२".० अथवा ०'४, अनया वृद्ध्या चंद्रबिंबं ३२.८ युतं जातं नागपुरे ग्रहणमध्यकाले प्रतीयमानं चंद्रबिंब ३६५.२ । रविबिंबं त्वविकृतप्रायम् । अतश्चंद्रग्रहणोक्तप्रकारं रविचंद्रयोर्मानांतरदलं ०.३५, स्फुटशरण ०.२० हीनं ०.१५, युतं ०.६५, अनयोर्घातः ०.०८२५, अस्मान्मूलं ०.२९ षष्टिगुणं १७.४ तात्कालिकघटिगत्यंतरेण ७.८ भक्तं जाता मर्दस्थितिः पलानि २।१४, एतद्विगुणसमः खग्रासकालावधिः प. ४।२८ । स्पर्शमोक्षस्थानानि । अथ वलनम् । सत्रिभसायनरविः रा. १।२ अस्मादयनवलनं उ. अंगु. ७। दिनार्ध घ. १३.६ ग्रहणमध्यः व. १६९ पश्चिमनतं घ. ३.३, अ. स्माद्विषयलब्धग्रहादित इत्यनेन साधितमक्षवलनं द. अंगु. ४.६ । स्फुटवलनं उ. अंगु. २.४, स्फुटवलनांघ्रिः उ. ०.४।। प्रासः ३२.७ षष्टिगुणः १९६२.० मानक्यार्धन ३२.७ भक्तः सन् लब्धिः अंगु. ६० अस्याः मूलं ७.८ ग्रासांघ्रयः । अत्रोदाहरणे विरावर्कः रा. ०।९।४० उत्तरगोलीयस्तस्मात् रविबिंबस्योत्तरदिम्बिदोरपसव्यं ०.४ अंब्रिमितेंऽतरे ग्रहणमध्यो भवेत् । अस्मात्याप. श्चात् ७.८ अंगुलांतरे रविबिंबपरिधौ स्पर्शमोक्षौ भवेताम् । इदं स्थानगणितं स्थूलं व्यवहारयोग्यं च । सूक्ष्म मदीये ज्योतिर्गणिते द्रष्टव्यम् । पूर्वगणितस्य सारम् । सूर्यग्रहणं । शके १८१९ पौषवदि ३० शनिवासरे नागपुरे श्रीमार्तड मंडलोदयात् स्पर्शादीनां काला:स्पर्शः १२ । ५४ परमप्रासः ३२.८५ मध्यः घ. मोक्षः घ. २० । १८ । मविधिः मध्यापार खग्रासः