पान:श्रीसार्थरामायणसुभाषितानि.djvu/97

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

विषयसूची. वसुधाधिपः ४५० वाक्यम् ४५ विषादः २३३ । ४०४ वृद्धः २४४ वैरम् ३५० व्यसनम् ९१ । २७५ । ४४१ शुचिः १ शुभम् ३७८ । ४१५ । ४४९ । ४९३ शूरः १४ । १३४ । ३११ । ४५१ । ४७७ । ४८३ शोकः ४४ । ४६ । १०७ । २३६ । २७५।३०६।३२८ ॥ ४०३ । ४४३ । ४५३-४५६ श्रीः १९ । ४८३ | श्रेयः १५९ श्रोता ४९१ सखा १६९ सत्त्ववान् १२३ सत्यम् ६८ । ७४ । १९० । २४४ । २५३ । २८८ । ३६८ । ४४८ । ४६० । ४६४-४६६ । ४७६ सन् २३२ । ४७० । ४९३ सभा २४४ । ४०२ साधुः ३२७ । ४७७ साम २४२ । २४३ CC-O Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri