पान:वैदिक तत्वमीमांसा.pdf/163

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १५९ भास्यत्व-अविशेषात् , सति एव अन्यस्मिन् अवगन्तरि प्रथनं प्रदीपवत् इति अवगम्यते । साक्षिणः अवगन्तुः स्वयंसिद्धतां उपक्षिपता, स्वयं प्रथते विज्ञानं इति, एषः एव सुम पक्षः त्वया चाचः युक्ति-अन्तरेण आश्रितः इति चेत् । न । विज्ञानस्य उत्पात्त-प्रध्वंस -अनेकत्वादि-विशेषवत्त्वअभ्युपगमात् । अतः प्रदीपवत् विज्ञानस्य अपि व्यतिरिक्त-- अवगम्यत्वं अस्माभिः प्रसाधितम् ॥ (शारीरकभाष्य,२।२।२८) झणजे, “ असा प्रश्न विचारिला पाहिजे की, सर्व विज्ञानरूपच आहे असे प्रतिपादन करणारा विज्ञानवादी स्तंभ, भिंत, इत्यादि वाह्य पदार्थ विद्यमान आहेत असे कां कबूल करीत नाहीं ? या वर जर विज्ञानवादी असे ह्मणेल की, विज्ञानाचा अनुभव येतो ह्मणून; तर त्याला उत्तर असे की, बाह्य पदार्थाचा देखील अनुभव येतो असे कबूल केले पाहिजे. जर विज्ञानवादीचे असे ह्मणणे असेल की, दीपका प्रमाणे विज्ञ न प्रकाश-स्वरूप असल्या मुळे ते जसे स्वतःच स्वतःला जाणिते, त्या प्रमाणे बाह्य पदार्थ स्वतःला जाणीत नाहीं; तर त्याला उत्तर असे की, विज्ञान स्वतःला ? ( १ ) ज्ञानं स्व-अतिरिक्त-वेद्य, वेद्यत्वात् , दीपवत्, इति अनुमानात् न तस्य प्रमातृकता इति आह-'न' इति । ( आनंदगिरि ) (२) ननु साक्षि-स्थाने अस्तु अस्मत्-अभिमतं एव विज्ञानम् । तथा च नाम्नि एव विप्रतिपत्तिः न अर्थ इति शंकते- साक्षिणः । इति ।। ( वाचस्पति ) अतिरिक्तः साक्षी किं अन्य-वेद्यः स्व-वेद्यः वा । आद्ये अनवस्था । द्वितीये विज्ञानवादः एव भगि-अन्तरेण उक्तः स्यात्, इति शंकते- साक्षिण' इति । ( गोविंदानंद )