पान:महमद पैगंबर.djvu/280

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

[२७६ ] ४९, अल् वाइस = उद्धाता. ७६ अल् वाली = ईश. ५० अश्शहीद = साक्षी. ७७ अल् मुतआल= परम. ५१ अल हक् = सत्य. ७८ अल् वर्र = सत्यधर्मपरायण. ५२ अल् वकील = नेता. ७९ अत्तव्वाब = सुलभ. ५३ अल् कवी = प्रतापवान. ८० अल् सुन्तकिम् = शत्रुतापन. ५४ अल् मतीन = स्थाणु ८१ अल् अफू = क्षमावान्. ५५ अल् वली = आश्रय. ८२ अर्रऊफ = कारुणिक. ५६ अल् हमीद = स्तव्य. <३ मालि कुल्मुल्क = जगन्नाथ. ५७ अल् मुहसी = गणयिता. ४८ जुल जलाल ? ग्रतापौदार्या५८ अल् मुबदे = आरब्धृ. | वलइक्राम , धीश. ५९ अल् मुईद = पूरयिता. ८५ अल् मुकसित = समदर्शिन. ६० अल् मुहयी = जीवन. ८६ अल् जामे = संग्राहक. ६१ अल् मुमीत = काल. ८७ अल् गनी = ववश. ६२ अल् हइ = नित्य. । ८८ अल् मुगनी = द्रविणप्रद. ६३ अल् कय्यूम = शाश्वत. ८९ अल् मुअती = दाता. ६४ अल् वाजिद = स्थिर. ९० अल् माने = दमयिता. ६५ अल् माजिद् = भगवान् ९१ अज्जार = भयकृत. ६६ अल् वाहिद = एकमेव. ९२ अन्नाफे = स्वस्तिकृत. ६७ अस्समद = अमर. ९३ अन्नूर = तेज. ६८ अल् कादिर = भीम. ९४ अल् हादी = नेता. ६९ अल् मुक्तदिर = प्रभु. ९.५ अल् बदी = अतुल. ७० अल् मुकद्दम् = प्रागोपदेष्टा ९६ अल् बाकी = अमेयात्मा. ७१ अल् मुवख्खिर= समाप्तिकर्ता. ९७ अल् वारिस = दायाद. ७२ अल् अव्वल = आदि. ९८ अरशीद = सुव्रत. ७३ अल् आखिर = अंत, ९९ अस्सबूर = सहिष्णु. ७४ अजाहिर = व्यक्त, १०० अल्ला = परमेश्वर. ७५ अल् बातिन = अव्यक्त,