पान:बाणभट्ट.pdf/२५९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( १३२ ) व्यज्ञापयत् । 'देव, देवी विज्ञापयति । न स्मराम्यार्यस्य पुरः कदा- चिच्चैर्वचनमपि कुतो विज्ञापनम् । इयं हि शुचामसह्यता व्यापार- यन्ती हतदैवदत्तादेशा शिथिलयति विनयम् । अबलानां हि पतिर- पत्यं वावलम्बनम् । उभयविकलानां तु दुःखानलेन्धनायमानं प्राणितमशालीनत्वमेव केवलम् । आर्यागमनेन च कृतोऽपि प्रतिहतो मरणप्रयत्नः । अतः कापायग्रहणाभ्यनुज्ञयानुगृह्यतामयमपुण्यभाजनं जन ' इति जनाधिपस्तु तदाकर्ण्य तूष्णीमेवावतिष्ठत । " यावर दिवाकर मित्र झणालेः- चौद्धदीक्षा ही सर्व मनोज्वर नाहींशी कर णारी आहे खरीच, परंतु सध्यां तुझ्या भावाच्या मनांत नाहीं तर त्याच्या इच्छेप्रमाणेच वागावें. तुझा वडील भाऊ तुला सांगेल तसेच ऐकावें, तो राजा असून तुला पित्यासमान व पूज्य आहे. याकरितां त्याच्या इच्छेप्रमाणेंच वागणे योग्य आहे. अशा अर्थाचा पुढील लेख आहे. - "अपि च दूरगतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः । इतरथा को न बहु मन्येत कल्याण- रूपमीदृशं संकल्पमत्रभवसाः काषायग्रहणकृतम् | अखिलमनोज्वर प्रशमनकारणं हि भगवती प्रव्रज्या | ज्यायः खल्विदं पद्मात्मवताम् । महाभागस्तु भिनत्ति मनोरथमधुना । यदयमादिशति तदेवानुष्ठेयम् । यदि भ्रातेति यदि ज्येष्ठ इति यदि वत्सल इति यदि गुणवानिति यदि राजेति सर्वथा स्थातव्यमस्थ नियोग इत्युक्त्वा व्यरंसीत् । श्री भोर