पान:बाणभट्ट.pdf/२५६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २२९ ) स्पदमित्र सर्वरमणीयानां अनवरतचलितपुरभिशीतलाच्छोदसरस्तर- मारुताभिवी जिताभ्यन्तरशिलातलमन्यतमं तटलतामण्डपमद्राक्षीत् । दष्ट्वा च तमतिचिरान्तरितदर्शनं भ्रातरमिव तनयमिव सुहृदमिव चानन्यदृष्टिर्विस्मितनिमेषेण चक्षुषा विलोकयन् स्तम्भित इव लिखित इवोत्कीर्ण इव पुस्तमय इव सुचिरमूर्ध्व एव स्थित्वापारयन्निवाङ्गानि धारयितुमाऋम्युमाण इव मूर्च्छयोन्मुच्यमान इवेन्द्रियैर्झटित्युन्मुक्ताङ्गः समुपविश्य भूमौ किमप्यन्तरात्मना स्मरन्निवानुध्यायनिव निर्विकार- वदनो गलितलोचनपयोधारासंतान स्तूष्णीमधोमुखस्तस्थौ । तथा वस्थितं तमवलोक्यास्माकमुदपादि चेतसि चिन्ता येन केन चिदपहियन्त एव रसिकहृदयाः परिणामधीरमतयोऽपि किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानाः | तस्मानियतमियमस्येमामतिमनोहरां भूमिमालोक्य भावयतो हृदयविकृतिरीदृशीजातेति । न चिराच तमेवमवदाम वयम् । दृष्टो दर्शनीयानामत्र धिरेष: । तदुत्तिष्ट संमति निर्वर्तयामः स्नानवि धिम् । अतिमहती वेला जाता | सज्जीभूतं साधनम् | प्रयाणाभिमुखः सकलः स्कन्ध वारस्त्वां प्रतिपालयन्नास्ते किमद्यापि विलंबितेनेोत सत्वेवमुक्तोप्यस्माभिरश्रुतास्मदालाप इव जड इव मूक इव अशिक्षित इव वक्तुं न किञ्चिदपि प्रत्युतरमदात् । तमेव केवलमानमेषपक्ष्मणा नि. चलस्तब्धतारकेण संतता श्रुस्रोतसा लिखितेनेव चक्षुपा लतामण्डपमा- लोकितवान् | " इ. पुण्डरीकाचा बाणभट्टानें व वैशंपायनाचा त्याच्या पुत्रानें शृंगार व करुण- रसाचा प्रसंग वर्णन केला आहे. त्यांत पिता व पुत्र यांची सारखीच करामत दिसून येते ! हीं दोन्हीहि विस्तृत वर्णनें मूलग्रंथांत अवश्य पहावीं. बौद्ध भिक्षु दिवाकरमित्र याचें वर्णन व यांत अनेक शास्त्रे व पंथ यांची बौद्ध मतास सहानुभूति. हर्षानें बौद्ध भिक्षु दिवाकरमित्र यास पाहिले त्या वेळचे त्याचे हे पुढील वर्णन आहे. ह्यावरून दिवाकरमित्राची थोर विद्वत्ता तपःसामर्थ्य व शमादि गुण यांसंबंधाने फारच मोठी योग्यता होती. त्या वेळी अनेक पंथ अस्तित्वांत होते व बौद्ध धर्माविषयीं इतरांची सहानुभूति असल्याचेंहि दिसून येतें. “अथ तेषां तरूणां मध्ये नानादेशीयैः स्थानास्थानेषु स्थाणूनाश्रितैः शिलात लेप्पविष्टलेताभवनान्यध्यावसद्भिररण्यानीनिकुञ्जेषु निली.