पान:बाणभट्ट.pdf/२४९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २२२ ) अनेकसहस्र संख्या कारणः, चारुचामीकरचित्रचामरमण्डलमनोहरांश्च हरिणरंहसो हरीन्, बालातपविसरवार्पणां च किरणैरनेकेन्द्रायुधीकृत- दशदिशामलंकाराणां विशेषान्, विस्मयकृतः स्मरोन्मादितमालवी- कुचपरिमलदुर्ललितांथ निजज्योत्स्नापूरप्लावितदिगन्तानपि तारान् हारान्, उडुपतिपादसंचयशुचीनि निजयशांसीव वालव्यजनानि, जातरूपमयन।लं च निवासपुण्डरीकामेव श्रियः श्वेतातपत्रम्, अप्सरस इव बहुसमररससाहसानुरागावतीर्णा वारविलासिनीः सिंहासनश यनासंदमिभृतीनि राज्योपकरणानि, कालायसनिगडनिश्चलीकृतचरण- युगलं च सकलं मालवराजलोकमशेषांश्च ससंख्यालेख्यपत्रान्, सालंका- रापीडपीडान्, कोषकलशान् । अथालोच्य तत्सर्वमवनिपालः स्वीकर्तु यथाधिकारमादिक्षदध्यक्षान् । अन्यस्मिंथाहाने हयैः स्वसारमन्वेष्टु· मुच्चचाल विन्ध्याटवीमदाप च परिमितैरेव प्रयाण कैस्ताम् ।” बाणानें वर्णिलेलें पिता व पुत्र यांचे परास्परांविषयों प्रेम. हर्षाचा बाप प्रभाकरवर्धन हा विषमज्वरानें अत्यवस्थ असल्याचें हर्षास कळतांच तो हिमालयांत मृगया करण्याकरितां राहिला होता, तो उपाशी तापाशी मोठ्या तातडीनें आला, त्या वेळी पिता व पुत्र यांचें परस्परां- विषयींचें प्रेम कसे असते ते बाणकवीनें चांगल्या रीतीने दाखविले आहे. “अवनिपतिस्तु दूरादेव दृष्ट्वातिदयितं तनयं तदवस्थोऽपि निर्भरस्ने. हावर्जितः प्रधावमानो मनसा मसार्य भुजावेह्येही त्याव्यञ्च्छरीरार्धेन शयनादुदगात् । ससंभ्रममुपसृतं चैनं विनयावनम्र मुन्नमय्य बलादुरसि निवेश्य, विशन्नित्र मेम्णा निशाकरमण्डलमध्यम्, मज्जन्निवामृतमये महा- सरसि, स्नानिव महति हरिचन्दनरसप्रस्रवणे अभिषिच्यमान इत्र तुपाराद्विद्रवेण, पीडयनङ्गैरङ्गानि, कपोलेन कपोलमवघट्टयन्त्रिमीलयन्प- क्ष्माग्रग्रथिताजस्रविस्राविणी विलोचने विस्मृतज्वरसंज्वर: सुचिरमा- लिलिंग कथं कथमपि चिराद्विमुक्तमुपसृत्य कृतनमस्कारं प्रणतज ननीकमुपागतमासीनं च शयनान्तिके पिवन्निव विगतनिमेषनिश्च लेन चक्षुषा व्यलोकयत् । पस्पर्श च पुनः पुनर्वेपथुमता पाणितलेन क्षयक्षामकण्ठश्च कृच्छ्रादिवावादीत् - 'वत्स, कृशोऽसि ' इति । भंडि- स्त्वकथयत्- 'देव, तृतीयमहः कृतोहारस्यस्थाद्य ' इति । "