पान:बाणभट्ट.pdf/२४७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २२० ) जीवितात् | मृगयासक्तस्य च मन्नतो गण्डकानुद्दण्डनङ्कलनलवननि- लीनाथ चम्पाधिपचमूचर भटाचामुण्डीपतेराचेमुः प्राणान्पुष्करस्य । बन्दिरागपरं च परप्रयुक्ता जयशब्द मुखरमुखा महा मौखरिं मूर्ख क्षत्रवर्माणमुदखनन् | अरिपुरे च परकललकामुकं कामिनीवेशगुप्तेश्व चन्द्रगुप्तः शकपतिमशातयदिति । प्रमत्तानां प्रमदाकृताः प्रमादाः श्रुतिविषयमागता एव देवस्य | यथा मधुमोदितं मधुरकसंलिसैलाजैः सुप्रभा पुत्रराज्यार्थ महासेनं काशिराजं जघान | व्याजजनितकंद- र्पदर्पा च दर्पणेन क्षुरधारापर्यन्तेनायोध्याधिपतिं परंतपं रत्नवती जारूथम् | त्रिषचूर्णचुम्बितमकरन्देन च कर्णेन्दीवरेण देवकी देव- रानुरक्ता देवसेनं सौह्मयम् | योगपरागविरसवर्षिणा च मणिनूपुरेण बल्लभा सपत्नीरुपा वैरन्त्यं रन्तिदेवम् । वेणीनिगूढेन च शस्त्रेण वि- न्दुमती वृष्णि विदूरथम् । रसदिग्धमध्येन च मेखलामणिना वती सौवीरं वीरसेनम् । अदृश्या गदलिप्तवदना च विषवारुणीगण्डू- षपायनेन पौरवी पौरवेश्वरं सोमकम् ।" इत्युक्त्वा विरराम स्वाम्या- देशसंपादनाय च निर्जगाम ।" हंस- हर्ष शत्रूवर चाल करून जात असतां राज्यवर्धनाच्या बरोबर गेलेल्या भंडीची व त्याची वाटेनें गांठ पडली त्या वेळचे हुबेहूचे वर्णन यांत केलें आहे. यांत भंडी व हर्ष यांचे परस्परांबद्दल प्रेम, राज्यवर्धनाने मालवाचा सूड उगवून त्याची हरण केलेली संपत्ति मंडीनें हर्षास दाखविली. इत्यादि गोष्टीचा उल्लेखहि यांत आहे. 66 " कदाचितु राज्यवर्धनभुजबलोपार्जितमशेषं मालवराजसाधन मादायागतं समीप एवावासितं लेखहारकाद्भण्डिमशृणोत् । श्रुत्वा चाभिनवीभूत भ्रातृशोकहुताशनः कातरहृदयो बभूव मूर्च्छान्धकार- मित्र विवेशातिष्ठच्च समुत्सृष्टसकलव्यापारः प्रतीहारनिवारणनिभृत- निःशब्दपरिजने निजमन्दिरे सराजकपरिवारस्तदागमनमुदीक्षमा- णो मुहूर्तम् । अथ भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलिनवासा रिपुशरशल्यपूरितेन, निखातबहुलोह कीलक परिकररक्षित स्फुटनेनेव हृदयेन, हृदयलमैः स्वामिसत्कृतैरिव श्मश्रुभिः शुचं समुपदर्श- यन्दूरीकृतव्यायामशिथिलभुजदण्डदोलायमान मंगलवलयैकशेपालंकृति- , .