पान:बाणभट्ट.pdf/२४१

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २१४ ) राज्यवर्धनाचे हर्षाबरोबर उत्तेजनपर व भ्रातृस्नेहास अनुरूप असे सावेश व सदृष्टांत वीररसास अनुरूप असे भाषण:- “तमुत्थाप्य पुनरग्रजो जगाद- 'तात, किमेवमतिमहारम्भपरिग्रह- णेन गरिमाणमारोप्यते बलादतिलघीयानप्यहितः । हरिणार्थमतिहे पणः सिंहसंभार: | तृणानामुपरि कति कवचयन्त्याशुशुक्षणयः | अपि च तबाष्टादशद्वीपाष्टमङ्गलकमालिनी मेदिन्यस्त्येव विक्रमस्य विषयः । न हि कुलशैलनिवहवाहिनो वायवः संनह्यन्त्यतितरले तूलराशौ । न सुमे- रुवप्रप्रणयप्रगल्भा वा दिक्करिणः परिणमन्त्यणीयास वल्मीके | ग्रही· प्यसि सकलपृथ्वीपतिमलयोत्पात महाधूमकेतुं मांधातेव चारुचामीकर: पत्रलतालंकाराङ्ककार्य कार्मुकं ककुभां विजये। मम तु दुर्निवारायामस्यां विपक्षक्षपणाध क्षुभितायां क्षम्यतामयमेकाकिनः कोपकवल एकः । तिष्ठतु भवान् ।' इत्यभिधाय च तस्मिन्नेव वासरे निर्जगामाभ्यमित्रम् ।" पिता, बंधु, भगिनीमर्ता व भगिनी यांच्या विपन्नावस्थेमुळे हर्षाची आप्तां- तून चुकल्यासारखी झालेली अवस्था ! 'अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामा- तरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करा देवो हर्पः कथं कथमध्येकांकी कालं तमनैषीत ।" गौडराजाने राज्यवर्धनाचा विश्वासाने घात केला. हे ऐकतांच त्याला आलेल्या क्रोधापुढें बंधुविरहदुःखाचें कांहीएक न चालून हर्षाच्या अंगांत विरश्रीचा व क्रोधाचा आवेश चढला असल्याचें यांत वर्णन आहे. 6 ● “तस्माच्च हेलानिर्जितमालवानीकमपि गौडाधिपेन मिथ्योपचारोप- चितविश्वासं मुक्तशस्त्र मेकाकिनं विश्रब्धं स्वभवन एवं भ्रातरं व्यापा- दितमश्रौषीत् । श्रुत्वा च महातेजस्वी प्रचण्डकोपपावकमसरपरिचीयमानशोकावेगः सहसैव प्रजज्वाल । ततश्चामर्पविधुतशिरः शीर्यमाणशिखामणिशकलाङ्गा- रक्तिमिव रोपानिमुद्रमन्ननवर तस्फुरितेन पिबन्निव सर्वतेजस्विनामायूंषि रोपनि भुमेन दशनच्छदेन लोहिताय मानलोचनालोकविसपैदिग्दाहानिव दर्शयन्रोपानलेनाप्यसह्य सहजशौर्याप्मदहनदद्यमानेनेव वितन्यमानस्वे दसलिलशीकरासारदुर्दिन, स्वावयवैरव्यदृष्टपूर्वमकोपभी तैरिव कम्प- मानैरुपेतः हर इच कृतभैरवाकार, हरिरिव प्रकटितनसिंहरूपः, M