पान:श्रीमद्भवद्गीतारहस्य-शेवटील भाग.pdf/३७३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

गीतेतील श्लोकांची सूची. श्लोकारम्भः अ० श्लो० पृ० श्लोकारम्भः अ० श्लो० पृ० अथ व्ययस्थितानचा १२० । तत्सदिति निर्देशे। १७ २३ ३१६ अथैतदप्यशक्तोऽसि १२ ११२४९ इस्येकाक्षरं ब्रह्म १३ १८५ अदृष्टपूर्व हृपितोऽस्मि११ ४५ २४२ अदेशकाले यदानं १७ २२ ३१५ अदेष्टा सर्वभूतानां १२ १३ २५१ अकीर्ति चापि भूतानि २ ३४ ३४ अधर्म धर्ममिति या १८ ३२ ३३७ अक्षरं ब्रह्म परमं ८ ३ १८० अधर्माभिभवारकृष्ण १४१ १४ अक्षराणामकारोऽस्मि १०३३ २२५ अधश्नो प्रसृताः १५ २२८५ अग्निज्योतिरहः शुक्ल: ८ २४ १९० अधिभूसंक्षरो भाव: ८४ १८० अच्छेयोऽयमदायी० २ २४ २९ अधिग्रज्ञः कथं कोऽत्र २ १७९ अजोपि सन्नव्ययारमा ४ ६ ९४ अधिष्ठान तथा कर्ता १८ १४ ३२९ अज्ञश्वाश्रद्दधानश्च ४ ४० ११६ अध्यात्मज्ञाननि० १३ १ २६२ अंतकाले च मामेव ८ ५१८१ अध्येष्यते च य इमं १८७० ३५४ अतवत्त फलं तेषां ७ २३ १७१ अनंतविजयं राजा १ १६ . अंतवंत इमे देहाः २ १८ २७ अनंतश्चास्मि नागानां१० २९ २२४ अत्र शूरा महेष्वासा १ ४ ३ अथ केन प्रयुक्तोऽयं ३ ३६ ८६ अ अनन्यचेताः सततं ८ १४ १८६ अथ चित्तं समाधातुं १२ १२४९ अनन्याश्चितयंतो मां ९२२२०२ अथ चेचमिमं धर्म्य २३३ ३४ अनपेक्षः शुचिक्ष १२ १६ २५३ अथ चैन नित्य जातं २ २६ ३० अनादित्वाखगुण ३. अनादित्वानिर्गुण. १३३१ २७२ अथवा योगिनामेव ६ ४२ १५३ अनादिमध्यांतमनंत ११ १९ २३३ अथवा बहनतेन १०४२ २२८ अनाश्रितः कर्मफलं ६ ११३१