पान:वैदिक तत्वमीमांसा.pdf/39

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

३३ शैकराचार्य आणि रामानुजाचार्य ( ४ ) ( ४ ) शंकराचार्य व रामानुजाचार्य यांच्या मध्ये ज्या गोष्ट संबंधाने मतैक्य आहे, अशा गोष्टीं पैकी पहिली गोष्ट ही कीं, केवळ कर्माचरणरूप जो धर्म त्याच्या योगाने प्राप्त होणारे फळ अस्प व अशाश्वत असल्या मुळे, ते मनुष्याचे अतिम लक्ष्य किंवा निःश्रेयस नव्हे. उदाहरणार्थ, शंकराचार्याची पुढील सारखी वाक्ये आहेत:-न केवलेभ्यः कर्मभ्यः निःश्रयस-प्राप्तिः ॥ ( गीताभाष्य, १८ । ६६ ) ह्मणजे, * केवळ कर्माचरणाच्या योगाने निःश्रेयस नामक जे मनुष्याचे अंतिम लक्ष्य तें प्राप्त होणे शक्य नाहीं. ' | शारीरं वाचिकं मानसं च कर्म श्रुति-स्मृति-सिद्ध धर्माख्ये, यत्-विषया जिज्ञासा | अथ अतः धर्म–जिज्ञासा इति सूत्रता । अधर्मः अपि हिंसादिः प्रतिषेध-चोदनालक्षणत्वात् जिज्ञास्यः परिहाराय । तयोः चोदना-लक्षणयोः अर्थ-अनर्थयोः धर्म-अधर्मयोः फले प्रत्यक्ष सुखदुःखे, शरीर वाक्-मनोभिः एव उपभुज्यमाने विषय-इन्द्रियसंयोग-जन्ये, ब्रह्मादिषु स्थावरान्तेष प्रसिद्धे । मनुष्यत्वत् आरभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्य अनुश्रूयते । ततः च तत्-हेतोः धर्मस्य तारतम्यं गम्यते ।"""तथा मनुष्यादिषु नारक-स्थावरान्तेषु सुखलवः चोदना-लक्षण- धर्म-साध्यः एव इति गम्यते तारतम्येन वर्तमानः । तथा ऊर्ध्वगतेषु अधोगतेषु च देहवस्सु दुःख–तारतम्य-दर्शनात् , तत्-हेतोः अधर्मस्य प्रतिषेध-चोदना-लक्षणस्य तत्-अनुष्ठायनां च तारतम्य गम्यते ।।