पान:वैदिक तत्वमीमांसा.pdf/285

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य । | २४१ दोष-प्रसक्तैः अस्मत्-आदिवत् अनीश्वरत्वं प्रसज्येत . प्राणि-कर्म-अपेक्षितत्वात् अदोषः इति चेत् । न । कमईश्वरयोः प्रवर्य-प्रवर्तयितृत्वे इतरेतर-आश्रय-दोषप्रेसंगात् । न, अनादित्वात् इति चेत् । नः । वर्तमान कालवत् अतीतेषु अपि कालेषु इतरेतर–आश्रय-दोष-अविबोषातू अन्धपरंपरा अन्याय आपत्तेः ॥ (शरीरकभाष्य, २।२।३७ ) ह्मणजे, ईश्वर कारणवादीच्या या मता संबंधाने आमचे ऋणणे असे की, प्रधानाचे व जीवात्म्याचे नियमन करून, ईश्वर जग, निर्माण कारतो, असे प्रतिपादन करणे हैं। | ( १ ) आगमादि-ईश्वर-सिद्धौ न दृष्टं अनुसर्तव्यं, तस्य दृष्टसाधयत, अप्रवृत्तेः ।, अनुमानं तु दृष्ट-साधम्र्येण प्रवर्तमानं दृष्टविपर्ययं तुषात् अपि बिभेति इति भावः ॥ ( आनंदगिरि ) ( २ )) येन येन ईश्वरः शुभेन अशुभेन वा प्रेर्यते तस्य फलं ददाति इति आशंक्य कर्मणा सः प्रवर्यते तेन च कर्म इति अन्योन्यआश्रयात्, मा एवं इति आह-कर्म' इति ॥( आनंदगिरि ) न च ईश्वर-प्रेरितं कर्म ईश्वरस्य प्रेरकं इति. वाच्यम् ॥ ( गोविंदान). ( ३ ) अतीतेन कर्मणा प्रवर्तितस्य ईश्वरस्य वर्तमाने कर्मणिः फल-दानायः प्रवृत्तिःः इति अनादित्वात् प्रवर्य-प्रवर्तकत्वस्य कर्म. ईश्वरयोः न अन्योन्य-आश्रयताः इति आह- न, अनादित्वात् । इति । ( आनंद गिरि ) . (४) स्यात् एषः परिहारः; यदिः अतीतं कर्म स्वातंत्र्येण ईश्वर प्रवर्तयत् । तत् तु न अस्ति अचेतनत्वात् । अतः तत् अपि पूर्वकर्म-प्रवर्तित ईश्वर-प्रेरितं एवं व्रर्तमाने कर्मणि तत्-प्रेरकं इति। कर्म ईश्वरयोः मिथः-अपेक्षायाः सार्वत्रिकत्वात् अनादित्वस्य अप्रामाणिकत्वात् माः एवं इति आह-न' इति ॥ (आनंदगिरि ) चक्षुष्मता हि अन्धः नीयते, न अन्ध-अन्तरेण । तथा इह अपि । द्वौ अपि, प्रवौं इतिं. कः, के प्रवर्तयेत इत्यर्थः ॥ ( वानस्पति),