पान:वैदिक तत्वमीमांसा.pdf/270

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

३६६ वैदिक तत्त्वमीमांसा णारी जी गात, त्या गतीच्या योगानें परमाणूंचा परस्परांशी संयोग उत्पन्न होतो. आणि त्या संयोगाच्या योगानें क्रमशः सर्व जग उत्पन्न होते. परमाणुवादी असे देखील प्रतिपादन करिता कीं, सर्व जग उत्पन्न होण्याला आवश्यक अशी जी परमाणू मधील मूळ गति ती अदृष्टरूप कारणाच्या योगानें उत्पन्न होते.' परंतु शंकराचार्य व रामानुजाचार्य या दोघांनाही हैं मत मान्य नाहीं. शंकराचार्यांनी या मताचे निराकरण केले आहे ते असेः-तत्र इदं अभिधीयते । विभाग–अवस्थान तावत् अणूनां संयोगः कर्म-अपेक्षः अभ्युपगन्तव्यः, कर्मवतां तन्तु-आदीनां संयोग-दर्शनात् । कर्मणः च कार्यत्वात् निमित्तं किमपि अभ्युपगन्तव्यम् । अनभ्युपगमे निमित्त-अभावात् न अणुषु आर्य कर्म स्यात् । अभ्युपगमे अपि यदि प्रयत्नः अभिघातादिः वा यथा-दृष्टं किमपि कर्मणः निमित्तं अभ्युपगम्येत, तस्य असंभवात् न एव अणुषु आद्य कर्म स्यात् । न हि तस्यां अवस्थायां आत्मगुणः प्रयत्नः संभवति शरीर-अभावात् । शरीर–प्रतिष्ठे हि (१) प्रलये विभक्तानां परमाणुनां अन्यतर-कर्मणा उभय-कर्मण चा संयोगः वाच्यः ॥ ( गोविंदानंद )। (२) आद्य-कर्म-हेतोः इष्टत्वात् हेतुत्व-सिद्धिः, इति कल्प-अन्तर आशंक्य निमित्त दृष्टं अदृष्टं वा इति विकल्प्य आद्यं अनुवदति* अभ्युपगमे अपि । इति । यथा इदानीं देह-चेष्टायां दृष्टं यत्नः आख्यं निमित्तं, तरु-चलने पवन-अभिघातः, शरादेः नोदनादि, तथा अणुषु आद्य-कर्म-उत्पत्तौ यदि किंचितु दृष्टं निमित्त इत्यर्थः । ( आनंदगिरि )