पान:वैदिक तत्वमीमांसा.pdf/267

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य २६३ ( १७) ज्या प्रमाणे प्रधानवादीच्या मते अचेतन प्रधानच स्वतंत्रपणे सर्व जगाचे कारण, त्या प्रमाणेच दुसरे कांहीं तत्त्वमीमांसक असे प्रतिपादन करितात कीं, अचेतन परमाणू पासून सर्व जग उत्पन्न होते. जे तत्त्वमीमांसक हैं। मत प्रतिपादन करीत ते वैदिक वाङ्मया मध्ये परमाणुकारणवादी किंवा वैशेषिक या नांवाने प्रसिद्ध आहेत. शंकराचार्यांच्या भाषेने हे मत असे:-इदानीं परमाणु कारणवादं निराकरोति । सः च वादः इत्थं समुत्तिष्ठति । पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतैः एव संयोग-स- चिवैः तन्त्वादिभिः द्रव्यैः आरभ्यमाणानि दृष्टानि । तत्सामान्येन यावत् किंचित् सावयवं, तत् सर्व स्वानुगतैः एव संयोग-सचिवैः तैः तैः द्रव्यैः आरब्धं इति गम्यते । सः च अयं अवयव-अवयवि-विभागः यतः निवर्तते, सः अपकर्ष–पर्यन्त-गतः परमाणुः । सर्वे च इदं जगत् गिरि-समुद्रादिकं सावयवं, सावयवत्वात् च आदिअन्तवत् । न च अकारणेन कार्येण भवितव्यम् । इत्यतः परमाणवः जगतः कारणं इति कणभुक्-अभिप्रायः । तानि इमानि चत्वारि भूतानि भूमि-उदक-तेजः-पवनआख्यानि सावयवानि उपलभ्य, चतुर्विधाः परमाणवः परिकल्प्यन्ते । तेषां च अपकर्ष-पर्यन्त-गतत्वेन परतः विभाग–असंभवात् विनश्यतां पृथिव्यादीनां परमाणु - पर्यन्तः विभागः भवति, सः प्रलय-कालः । ततः सर्ग-काले च वायवीयेषु अणुषु अदृष्ट-अपेक्ष कर्म उत्पद्यते । तत् कर्म स्वाश्रयं अणु अणु-अन्तरेण संयुनक्ति । ततः द्वि-अणुकादि