पान:वैदिक तत्वमीमांसा.pdf/252

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य । २४७ च । न अपि अयस्कान्तवत् संनिधिमात्रेण प्रवर्तयेत् ।। संनिधि–नित्यत्वेन प्रवृत्ति-नित्यत्व-प्रसंगात् । अयस्कान्तस्य तु अनित्य-संनिधेः अस्ति स्वव्यापारः संनिधिः । परिमार्जनादि-अपेक्षा चे अस्य अस्ति, इति अनुपैन्यासः पुरुषअश्मवत् इति । तथा प्रेधीनस्य अचैतन्यात् , पुरुषस्य च औदासिन्यात् , तृतीयस्य च तयोः संबन्डूः अभावात्। संबन्ध-अनुपपत्तिः । योग्यता-निमित्ते च संबन्धे, योग्यत्वअनुच्छेदात् अनिर्मोक्ष-प्रसंगः ॥ ( शारीरकभाष्य, २।२।७) झणजे, * अशा रीतीने देखीले प्रधानवादं सत्य ठरत नाहीं. कारण जर प्रधानवादी असे प्रतिपादन करितील तर,- प्रधाना मध्ये स्वभावतः स्वतंत्रपणे प्रवृत्ति उत्पन्न होते, आणि पुरुष किंवा जीवात्मा स्वभावतः उदासीन किंवा प्रवर्तकत्वरहित आहे, हा जो त्यांचा मुख्य सिद्धांत तो त्यांनी मागे घेतला, असे ह्मणावे लागेल. दुसरे असे कीं, उदासीन जो जीवात्मा तो प्रधाना मध्ये प्रवृत्ति कसा उत्पन्न करूं शकेल ? पंगु मनुष्य अंध मनुष्याच्या प्रवृत्तीचे नियमन करितो, तें तो वाचा वगैरे इंद्रियांच्या व्यापाराच्या योगाने करितो. परंतु पुरुष किंवा जीवात्मा ( सांख्यांच्या मते ) क्रियारहित आणि गुणरहित असल्या मुळे, ज्याच्या योगाने - (१) प्रधान-पुरुषयोः नित्यत्वात् व्यापित्वात् च नित्यः संनिधिः । अश्मनः तु परिमार्जनं जुत्वेन स्थापनं अनित्य-संनिधिः च इति व्यापारः अस्ति इति अनुपन्यासः । सम--दृष्टान्तः उपन्यासः न भवति इत्यर्थः ।। ( गोविंदानंद ) । (२) प्रधानस्य अचेतनत्वात् दृश्यत्वे पुरुषस्य चैतनत्वात् द्रष्टत्वे योग्यता अस्ति इति तत्-निमित्तः द्रष्ट्र--दृश्य-भावः एव संबन्धः तयोः इति आशंक्य आहे-- योग्यता ' इति । ( आनंदगिरि )