पान:वैदिक तत्वमीमांसा.pdf/251

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

३४६ वैदिक तत्त्वमीमांसा । यथा कश्चित् पुरुषः दृश्-शक्ति-संपन्नः प्रवृत्ति-शक्तिविहीनः पंगुः, अपरं पुरुषं प्रवृत्ति-शक्ति संपन्नं दृश्–शाक्तविहीनं अन्धं अधिष्ठाय प्रवर्तयति । यथा वा अयस्कान्तः अश्मा स्वयं अप्रवर्तमानः अपि अयः प्रवर्तयति । एवं पुरुषः प्रधानं प्रवर्तयिष्यति इति दृष्टान्त-प्रत्ययेन पुनः प्रत्यवस्थानम् ॥ ( शारीरकभाष्य, २।२।७) ह्मणजे, “ प्रधानवादा संबंधाने वरील सर्व आक्षेप कबूल केले, तरी एकदरींत तो वाद असत्य ठरत नाही, असे दृष्टाताने दाखविता येईल. कारण ज्याची दृष्टि शाबूद आहे, परंतु पंगु असल्या मुळे ज्याला चालतां येत नाही, असा मनुष्य ज्या प्रमाणे, ज्याला चालतां येते परंतु अंध असल्या मुळे ज्याला दिसत नाही, अशा दुसन्या मनुष्याच्या खांद्या वर बसून त्याच्या गतीचे नियमन करितो; किंवा ज्या प्रमाणे अयकांत मणि स्वतः प्रवृत्तिरहित असून देखील लोखंडा मध्ये गति उत्पन्न करितो; त्या प्रमाणेच चैतन्यरूप जो पुरुष ह्मणजे जीवात्मा, तो प्रधाना मध्ये प्रवृत्ति उत्पन्न करूं शकेल,' - या वर शंकराचार्यांचे ह्मणणे असे कीं, अंधपंगूच्या या दृष्टांताने देखील प्रधानवाद सत्य ठरत नाहींः-अत्र उच्यते । तथापि न एव दोषात् निर्मोक्षः अस्ति । अभ्युपेत-हानं तावत् दोषः आपतति । प्रधानस्य स्वतंत्रस्य प्रवृत्ति-अभ्युपगमात्, पुरुषस्य च प्रवर्तकत्व-अनभ्युपगमात् । कथं च उदासीनः पुरुषः प्रधानं प्रवर्तयेत् । पंगुः अपि हि अन्ध वाक्-आदिभिः पुरुष प्रवर्तयति । न एवं पुरुषस्य कश्चित् । प्रवर्तन-व्यापारः अस्ति, निष्क्रियत्वात् निर्गुणत्वात