पान:वैदिक तत्वमीमांसा.pdf/225

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

३२० वैदिक तत्वममाँसा । तन्मात्र, रस-तन्मात्रं, गन्ध-तन्मात्रं इति । तत्र अहँकारः त्रिविधः वैकारिकः तैजसः भूत-आदिः च । क्रमात् साविकः राजसः तामसः च । तंत्र वैकारिकः सात्त्विकः इन्द्रिय-आदिः । भूत-आदिः तामसः महाभूत-हेतुभूततन्मात्र-हेतुः । तैजसः राजसः तु उभय–अनुग्राहकः । आकाश-आदीनि पंचमहाभूतानि, श्रोत्रादीनि पंच-ज्ञानइन्द्रियाणि, वाक्-आदीन पंच-कर्म-इन्द्रियाणि, मनः, इति केवल-विकाराः षोडश । पुरुषः तु निष्परिणामत्वेन न कस्यचित् प्रकृतिः न कस्यचित् विकृतिः । ततः एव निर्धर्मकः, चैतन्यमात्र-वपुः, नित्यः, निष्क्रियः, सर्वगतः, प्रतिशरीरं भिन्नः च । निर्विकारत्वात् निष्क्रियत्वात् च तस्य कर्तृत्वं भोक्तृत्वं च न संभवति । एवं भूते अपि तत्त्वे मूढाः प्रकृति-पुरुष-सं- अनाधि-मात्रेण पुरुषस्य चैतन्यं प्रकृतौ अध्यस्य प्रकृतेः च कर्तृत्वं, स्फटिकमणौ इव जपा-कुसुमस्य अरुणिमानं, पुरुषे अध्यस्य अहं कर्ता भोक्ता इति मन्यन्ते । एवं अज्ञानात् भोगः, तत्त्वज्ञानात् च अपवर्गः ॥ ( श्रीभाष्य, २।२।१ ) झणजे, * सांख्यांचा मुख्य सिद्धांत असा आहे की, कोणत्याही कारणाचे कार्य नव्हे अशी मूळ प्रकृति, या प्रकृती पासून उत्पन्न होणारे महत् वगैरे सात विकृति नामक परिणाम, या सात विकृतीं पासून उत्पन्न होणारे सोळा विकार । नामक परिणाम, आणि जो कोणत्याही कारणा पासून । उत्पन्न होत नाहीं, व ज्याच्या पासून कोणतेही कार्य उत्पन्न होत नाहीं असा पुरुष; अशी एकंदर पंचवीस तत्त्वे आहेत. या तत्त्वां पैकीं मूळ प्रकृति ह्मणजे सत्त्व रज आणि तम यांचा