पान:वैदिक तत्वमीमांसा.pdf/203

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १९४७ .. ., ( १४ ) .. : - या सर्वास्तित्ववादीच्या मैता संबंधानें रामानुजाचायांचे मंत असेः–तत्र अभिधीयते । यः अयं अणु-हेतुकः पृथिव्यादि-भूत-आत्मकः समुदायः; यः च पृथिव्यादि-हेतुकः शरीर–इन्द्रिय-विषयरूप-समुदायः; तस्मिन् उभय-हेतुके अपि समुदाये .... जगत्-आत्मक–समुदाय-उत्पत्तिः ने उपपद्यते.... । पमाणूनां पृथिव्यादि-भूतानां च क्षणिकेवै-अभ्युपगमात् , क्षण–विनाशिनः परमाणवः भूतानि च कदा संहतौ व्याप्रियन्ते, कंदा वा संहन्यन्ते । कदाच विज्ञान-विषय-भूताः, कदा च हान-उपादानादि-व्यवहरि-आस्पदतां भजन्ते । कः वी विज्ञान-आत्मा के चे विषयं स्पृशति । कः च विज्ञानं-आत्मा के अर्थ कदा बेदयते, कं वा विदितं अर्थ कः च कदा उपादत्तै । स्प्रष्ट हि नष्टः स्पृष्टः च नष्टः, तथा वेदिता विदितः च नष्टः । कथं च अन्येन स्पृष्टं अन्यः वेदयते, कथं च अन्येन विदितं अर्थ अन्यः उपादत्ते । सन्तानानां एकत्वे अपि सन्तानिभ्यः तेषां वस्तुतः वस्तु-अन्तरत्व-अनभ्युपगमात् । म तत्-निबन्धनं व्यवहारादिकं उपपद्यते ॥ ( श्रीभाष्य, ३।२।१७ ) ह्मणजे, * परमाणूंच्या योगाने बनलेली जीं पृथ्वी, तेज, उदक, व वायु, एतद्रूप महाभूते त्यांचा समुदाय आणि पृथ्वी वगैरे महाभूतांच्या योगाने बनलेले जे इंद्रियांचे शब्द रूप रस गंध स्पर्श एतद्रूप विषय, इंद्रियें, आणि शरीर, त्यांचा समुदाय; हे दोन्ही समुदाय जरी गृहीत धरिले, तरी जगरूप जो दृश्य वस्तूंचा समुदाय त्याची उत्पात कशी झाली हैं या मताच्या योगाने निश्चित करित