पान:वैदिक तत्वमीमांसा.pdf/200

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१९४ । वैदिक तत्त्वमीमांसा प्रेत्यात कश्चित् । यत्र एवं प्रत्ययः, तत्र दर्शन-स्मरणयोः भिन्नं एवं कर्तारं सर्व-लोकः अवगच्छति, स्मरामि अहं, असौ अदः अद्राक्षित् इति । इह तु अहं अदः अद्राक्षं इति दर्शन-स्मरणयोः वैनाशिकः अपि आत्मानं एव एकं कर्तारं अवगच्छति । न न अहं इति आत्मनः दर्शनं निवृत्तं निन्हुते, यथा अग्निः अनुष्णः अप्रकाशः इति वा । तत्र एवं सति एकस्य दर्शन-स्मरणलक्षण-क्षण-द्वय -संबन्धे क्षणिकत्व-अभ्युपगम-हानिः अपरिहाय वैनाशिकस्य स्यात् । तथा अनन्तरां अनन्तरां आत्मनः एव प्रतिपतिं प्रत्यभिजानन् एक- कर्तृकां आ उत्तमात् उच्छासात् अतीताः च प्रतिपत्तीः आ जन्मनः आत्म-एक–कतृकाः प्रतिसंदधानः कथं क्षणभंगवादी वैनाशिकः न अपत्रपेत ।.... तस्मात् अपि अनुपपन्नः वैनाशिक-समयः ।। ( शारीरकभाष्य, २।२।२५) ह्मणजे, ‘विद्यमान तेवढ्या सर्व वस्तु क्षणिक आहेत, असे प्रतिपादन करणारा जो सर्वास्तित्ववादी त्याला असे देखील प्रतिपादन केले पाहिजे की, ज्याला अनुभव येतो असा जो जीवात्मा तो देखील क्षणिक आहे. परंतु असे प्रतिपादन करणे संयु- (१) यत् आत्मनः दर्शनं पूर्व निर्वृत्तं, तत् अहं न अद्राक्षं इति न निन्हुते, किंतु अनुमन्यते परः अपि इत्यर्थः ॥ ( आनंदगिरि ). ( २ ) वर्तमान दशां आरभ्य उत्तमात् उच्छ्वासात् आ मरणात अनन्तरां अनन्तरां स्वस्य एवं प्रतिपतिं आत्म-एक--कर्तृकां प्रत्यभिजानन्, आ जन्मनः च वर्तमान-दशा--पर्यन्तं अतीताः प्रतिपत्तीः स्वकीयाः स्वमात्र--कर्तृकाः प्रतिसन्दधानः सन् इति योजना ॥ ( आनंदगिरि ).