पान:वैदिक तत्वमीमांसा.pdf/199

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १९३ त्याला, जो त्या प्रकारचा उद्योग कारतो त्याला जशी वस्त्रे प्राप्त होतात, तशी वस्त्रे प्राप्त होतील; तसेच, स्वर्ग किंवा मोक्ष प्राप्त होण्या करितां कोणीही केव्हाही कांहींही प्रयत्न करणार नाही. परंतु असे होणे योग्य नव्हे, व तसे व्हावे असे कोणीही ह्मणत नाहीं. या वरून असे सिद्ध होतें कीं, अभावा पासून भावयुक्त वस्तु उत्पन्न होतात हे मत ग्राह्य नव्हे.' : शंकराचार्यांना सर्वास्तित्ववादीचे मंत मान्य कां नाहीं या विषयी आणखी एक कारण असे:-अपि च वैनाशिकः सर्वस्य वस्तुनः क्षणिकतां अभ्युपयन् उपलब्धुः अपि क्षणिकतां अभ्युपेयात् । न च सा संभवति । अनुस्मृतेः । अनुभवं उपलब्ध अनु उत्पद्यमानं स्मरणं एव अनुस्मृतिः ।। सा च उपलब्ध-एक-कर्तृका सती संभवति । पुरुष-अन्तरउपलब्ध-विषये पुरुष-अन्तरस्य स्मृति-अदर्शनात् । कथं हि अहं अदः अद्राक्षम्, इदं पश्यामि इति च पूर्व-उत्तरदर्शिनि एकस्मिन् असात प्रेत्ययः स्यात् । अपि च दर्शन-स्मरणयोः कर्तरि एकस्मिन् प्रत्यक्षः प्रत्याभज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः, अहं अदः अद्राक्षं, इदं पश्यामि, इति । यदि हि तयोः भिन्नः कर्ता स्यात्, ततः अहे स्मरामि, अद्राक्षित् अन्यः, इति प्रतीयात् । न तु एवं - (१) संप्रति आत्मनः स्थायित्वं विशेषतः साधयति ॥ (आनंदगिरि) । २) न केवलं उपलब्धि-स्मृत्योः एव एक-कर्तृकत्वं, उपलब्ध्योः अपि इति आह–' कथं ' इति ॥ ( आनंदगिरि ) (३ ) यः अहं अदः पूर्वं अद्राक्षं, सः एव अहं अद्य तत् स्मरामिः इति प्रत्यभिज्ञान-आकारः द्रष्टव्यः ॥ ( गोविंदानंद ) । ......