पान:वैदिक तत्वमीमांसा.pdf/198

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१९२ वैदिक तत्त्वमीमांसा * अभावा पासून भावयुक्त वस्तु उत्पन्न होतात, या विधाना संबंधानें शंकराचार्यांनी आणखी असा एक आक्षेप घेतला आहेः-यदि च अभावात् भाव-उत्पत्तिः अभ्युपगम्येत, एवं सति उदासीनानां अनीहमानानां अपि जनानां अभिमत-सिद्धिः स्यात् । अभावस्यै सुलभत्वात् । कृषीवलस्य क्षेत्र-कर्मणि अप्रयतमानस्य अपि सस्य-निष्पत्ति: स्यात् । कुलालस्य च मृद्-संस्क्रियायां अप्रयतमानस्य अपि अमत्र-उत्पत्तिः । तन्तु-वायस्य अपि तन्तून् अतन्वानस्य अपि तन्वानस्य इव वस्त्र-लाभः । स्वर्ग-अपवर्गयोः च न कश्चित् कथंचित् समीहेत । न च एतत् युज्यते अभ्युपगैम्यते वा केनचित् । तस्मात् अनुपपनः अयं अभावात् भाव-उत्पत्ति-अभ्युपगमः ॥ ( शारीरकभाष्य, २।२।२७) झणजे, * अभावा पासून भावयुक्त वस्तु उत्पन्न होतात ही गोष्ट जर खरी असती, तर कोणत्याही वस्तूचे कारण जो अभाव तो सुलभ असल्या मुळे, जे लोक उदासीन किंवा निरुद्योगी असतात त्यांना देखील इष्ट वस्तु प्राप्त होतील. उदाहरणार्थ, शेतक-याने शेतीच्या कामा संबंधाने उद्योग केला नाहीं तरी त्याला धान्य प्राप्त होईल; कुंभाराने मृत्तिका नीट करण्याचा उद्योग केला नाहीं, तरी त्याला घट प्राप्त होतील; कोष्टी तेतू संबंधाने उद्योग करीत नसला तरी (१) अभाव-कारणत्वे कारण–विशेष-उपादाने प्रवृत्तिः अयुक्ता इति उक्तम् । इदानी प्रवृत्तिमात्रं अपि न युक्तं इति आह-- उदासीनानां' इति ॥ (आनंदगिरि ) (२) उभय-विध--व्यवहार--असत्व--प्रसंगस्य इष्टत्वं प्रत्याचटे--

  • न च । इति ॥ ( आनंदगिरि )