पान:वैदिक तत्वमीमांसा.pdf/195

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १८९ मृद-अन्वितान् भावान् लोकः प्रत्येति । यत् तु उक्तं स्वरूप उपमर्दै अन्तरेण कस्यचित् कूटस्थस्य वस्तुनः कारणत्व-अनुप| पत्तेः, अभावात् भाव-उत्पत्तिः भवितुं अर्हति इति । तत् । दुरुक्तम् । स्थिर स्वभावानां एव सुवर्णादीनां प्रत्याभिज्ञायमानानां चुकादि-कार्य-कारण- भाव-दर्शनात् । येषु अपि बीजादिषु स्वरूप-उपमर्दः लक्ष्यते, तेषु अपि ने असौ उपमृद्यमाना पूर्व-अवस्था उत्तर-अवस्थायाः कारणं अभ्युपगम्यते, अनुपमृद्यमानानां एवं अनुयायिनां बीजादि-अवयवानां अंकुरादि-कारण- भाव-अभ्युपगमात् । तस्मात् असद्भयः शश-विषाणादिभ्यः सत्-उत्पत्ति-अदर्शनात्, सद्यः च सुवर्णादिभ्यः सत्-उत्पत्ति-दर्शनात्, अनुपपन्नः अयं अभावात् भाव-उत्पत्ति-अभ्युपगमः । अपि च चतुर्भिः | चित्त-चैताः उत्पद्यन्ते, परमाणुभ्यः च भूत-भौतिक लक्षणः समुदायः उत्पद्यते इति अभ्युपगम्य, पुनः अभावात् भाव-उत्पत्ति कल्पयाद्भिः अभ्युपगतं अपन्हुवानै; वैनाशिकैः सर्वः लोकः आकुलीक्रियते ।। (शारीरकभाष्य, २।२।२६) ह्मणजे, या संबंधाने आमचे मत असे कीं, अभावा पासून भावरूप वस्तु उत्पन्न होणे शक्य नाही. कारण जर अभावा पासून भाचरूप वस्तु उत्पन्न होईल तर, सर्व अभावां मधील अभावत्व एकरूप असल्या मुळे, विशिष्ट कार्याचें । विशिष्ट कारण असे जे मानिले जाते ते निरर्थक होईल, नष्ट झालेल्या बीजादिकांचा अभाव, आणि सशाच्या शिंगाचा अभाव, या दोन्ही प्रकारच्या अभावां मध्ये नि:स्वभावत्व ही ओष्ट साधारण असल्या मुळे, त्यांच्या मध्ये असा कांहीं पर स्पर भेद नाहीं कीं, बीजा पासूनच अंकुर उत्पन्न होणे,