पान:वैदिक तत्वमीमांसा.pdf/192

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१८६ वैदिक तत्त्वमीमांसा त्वांत राहते; तर त्याचे हे ह्मणणे,-सर्व वस्तु क्षणिक आहेत, या त्याच्या मुख्य सिद्धांताच्या विरुद्ध आहे.' वरील विवेचना वरून असे स्पष्ट होतें कीं, जो कोणी क्षणभंगवादाचा त्याग करण्याला तयार होणार नाही, त्याला शेवटीं असे कबूल केले पाहिजे की, अभावां पासून भावरूप वस्तु उत्पन्न होतात.. आणि, शंकराचार्यांच्या मते, सर्वास्तित्ववादी हे विधान,-ह्मणजे अभावा पासून भावरूप वस्तु उत्फ्न होतात असे,—स्पष्टपणे प्रतिपादन करितो. त्यांच्या मते सर्वास्तित्ववाद अग्राह्य मानण्याला हे आणखी एक कारणः-इत:चे अनुपपन्नः वैनाशिक—समयः । यतः स्थिरं अनुयायि कारणं अनभ्युपगच्छता अभावात् भाव-उत्पत्तिः इति एतत् आपघेत । दर्शयन्ति च अभावात् भाँव-उत्पत्तिं,- न अनुपमृद्य प्रादुर्भावात् ' इति । विनष्टात् हि किल बीजात् अंकुरः उत्पद्यते, तथा विनष्टात् क्षीरात् दधि, मृद्-पिण्डात् च घटः । कूटस्थात् चेत् कारणात् कार्यं उत्पद्येत, अविशेषात् सर्वे सर्वतः उत्पद्यत । तस्मात् अभाव-अस्तेभ्यः बीजादिभ्यः ( १ ) कारण-अभावात् कार्य-उत्पत्तिः इति पक्षे अवशिष्टं निराचष्टे ॥ ( आनंदगिरि ) अभावः शश-विषाणवतु अत्यन्त-असन् इते अंगीकृत्य मृदादि-नाशातू असतः घटादिकं जायते इति सुगताः वदन्ति, तत् दूषयति ॥ ( गोविंदानंद ) ( २ ) न केवलं बलात् आपद्यते, किंतु स्वयं दर्शयन्ति च ॥ ( गोविंदानंद ) ( ) कटस्थात–विनाश-यात नित्यात इत्यर्थः । नित्यस्य निरतिशयस्य कार्य-शक्तत्वे तत्-कर्याणि सर्वाणि एकस्मिन् एव क्षणे स्युः । तथा उत्तर-क्षणे कार्य-अभावात् असत्त्व-आपत्तिः ॥ ( गोविंदानंद )