पान:वैदिक तत्वमीमांसा.pdf/184

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१८० । वैदिक तत्त्वमीमांसा असले तरी कोणत्याही बाह्य कारणा शिवाय त्यांचे समुदाय उत्पन्न होतात. परंतु जर असे असेल तर त्यांचे समुदाय शाश्वत राहतील. सारांश, या मतानें परमाणूंच्या किंवा स्कंधांच्या समुदायांची उपपत्ति लागत नाहीं. आणि ती न लागल्या मुळे त्या समुदायां वर अवलंबून असणारा जो सर्व व्यवहार त्याची देखील या मताने उपपत्ति लागत नाही.' त्या प्रमाणेच, या सर्वास्तित्ववादी मतांच्या योगाने कार्य कारणभावाची उपपात्त लागत नाहीं, या करितां तें अग्राह्य मानिले पाहिजे असे शंकराचार्यांनी प्रतिपादन केले आहेः-क्षणभंगवादिनः अयं अभ्युपगमः । उत्तरस्मिन् क्षणे उत्पद्यमाने पूर्वः क्षणः निरुध्यते इति । न च एवं अभ्युपगच्छता पूर्वउत्तरयोः क्षणयोः हेतु-फल-भावः शक्यते संपादयितुम् । निरुध्यमानस्य निरुद्धस्यै वा पूर्व–क्षणस्य अभाव-ग्रस्तत्वात्। उत्तर-क्षण-हेतुत्व-अनुपपत्तेः । अथ भावभूतः परिनिष्पन्नअवस्थेः पूर्व-क्षणः उत्तर - क्षणस्य हेतुः इति अभिप्रायः, तथापि न उपपद्यते । भावभूतस्य पुनः व्यापार-कल्पनायां क्षण-अन्तर-संबन्धं-प्रसंगात् । अथ भावः एव अस्य ( १ ) क्षणिकः अर्थः क्षणः इति उच्यते ॥ ( गोविंदानंद ) ( २ ) निरुध्यमानत्वम्=अचिर-निरुद्धत्वम् । निरुद्धदम्=चिरनिरुद्धत्वम् ॥ ( आनंदगार ) | ( ३ ) कारणस्य हि कार्य-उत्पादात् प्राक्-काल-सत्ता अर्थवती, न कार्य-काला । तदा कार्यस्य सिद्धत्वेन तत्-सिद्धि-अथयाः सत्तायाः अनुपयोगात् इति भावः ॥ ( वाचस्पति ) | ( ४ ) भूत्वा व्यापृत्य भावाः प्रायेण हि कार्यं कुर्वन्तः लोके दृश्यन्ते । तथा च स्थिरत्वम् । इतरथा तु लोक-विरोधः इति । ( वाचस्पति )