पान:वैदिक तत्वमीमांसा.pdf/151

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १४७ च तथा-विधस्य उत्पादकं ततः पूर्वघट–ज्ञानं, इति एवंरूपः प्रवाहः एव वासना इति उच्यते । कथं बहिष्ठ-सर्षपमहीधरादि-आकाराः आन्तरस्य ज्ञानस्य एव इति उच्यते । इत्थं अर्थस्य अपि व्यवहार-योग्यत्वं ज्ञान-प्रकाश-आयत्तं, अन्यथा स्व-पर-वेद्ययोः अनतिशय-प्रसंगात् । प्रकाशमानस्य च ज्ञानस्य साकारत्वं अवश्य-आश्रयणीयं, निराकारस्य प्रकाश-अयोगात् । एकः च अयं आकारः उपलभ्यमानः ज्ञानस्य एव । तस्य च बहिर्वत् अवभासः अपि भ्रमकृतः । ज्ञान-अर्थयोः सहोपलंभ-नियमात् च ज्ञानात् अव्यतिरिक्तः अर्थः । किंच बाह्यं अर्थ अभ्युपयाद्भिः अपि, घटपटादि-विज्ञानेषु ज्ञानस्य तत्-तत्-अर्थ-असाधारण्यं तत्-तत्-अर्थ-सारूप्यं अन्तरेण उपपद्यते इति, अवश्यं ज्ञाने अर्थ-सरूपं रूपं आस्थेयम् । तावता एव सर्वव्यवहार–उपपत्तेः तत् व्यतिरिक्त-अर्थ-कल्पना निष्प्रामाणिका । अतः विज्ञानमात्रं एव तत्त्वं, न बाह्यः अर्थः अस्ति इति । ( श्रीभाष्य, २।२।२७) ह्मणजे, “जें जें कांहीं विद्यमान आहे ते सर्व विज्ञानरूपच आहे असे विधान करणारे योगाचार असे प्रतिपादन करितात की, निरनिराळ्या बाह्य पदार्थों मुळे निरनिराळ्या प्रकारची ज्ञानें उत्पन्न होतात हे प्रतिपक्षाचे ह्मणणे सयुक्तिक नव्हे. कारण (प्रतिपक्षाने प्रतिपादित जे बाह्य पदार्थ त्या) बाह्य पदार्थों प्रमाणे ज्ञानांला स्वतंत्रपणेच निरनिराळे आकार असून त्यांचे निरनिराळे प्रकार आहेत. आणि ज्ञानांचे जे हे निरनिराळे. आकार व निरनिराळे प्रकार, ते सर्व पूर्वज्ञानरूप वासनांच्या योगाने उत्पन्न होतात. वासना ह्मणजे परस्परांहून भिन्न अशा