पान:वैदिक तत्वमीमांसा.pdf/121

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे

शंकराचार्य आणि रामानुजाचार्य

वस्तु प्रत्यक्षपणे जाणण्याला व त्या उत्पन्न करण्याला समर्थ असा जो परमात्मा, त्याच्याशीं ज्या वस्तूचे साहचर्य असल्या मुळे ती वस्तु त्याचे लिंग होऊ शकेल, अशी वस्तुच उपलब्ध नाहीं. अर्थात्, “सामान्यतः दृष्ट" या अनुमानाच्या योगाने देखील ब्रह्मविषयक ज्ञान प्राप्त होणे शक्य नाहीं.' ब्रह्मा संबंधाने लिंग उपलब्ध नसल्या मुळे अनुमानाच्या यागाने ब्रह्मविषयक ज्ञान प्राप्त होणे शक्य नाहीं, असे जे रामानुजाचार्यांनी प्रतिपादन केले आहे, त्या संबंधाने अनुमानवादी असे ह्मणेल कीः-ननु च जगतः कार्यत्वं तत्-उपादान-उपकरण-संप्रदान-प्रयोजन-अभिज्ञकर्तृकत्व-व्याप्तम् ।....सावयवत्वात् एव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते ।....सावयवेषु द्रव्येषु, इदं एव क्रियते न इतरत् इति, कार्यत्वस्य नियामकं सावयवत्वअतिरेकि रूपान्तरं न उपलभामहे । कार्यत्व-प्रतिनियतं शक्य-क्रियत्वं शक्य-उपादानादि-विज्ञानत्वं च उपलभ्यते इति चेत् । न । कार्यत्वेन अनुमिते अपि विषये, ज्ञान-शक्ती कार्य-अनुमेये इति अन्यत्र अपि सावयवत्वादिना कार्यत्वं ज्ञातं इति, ते च प्रतिपन्ने एव इति न कश्चित् विशेषः । तथा हि घट-मणिकादिषु कृतेषु कार्यत्वदर्शन–अनुमित-कर्तृ-गत-तत्-निर्माण-शक्ति-ज्ञानः पुरुषः, अदृष्टपू्र्वे विचित्र-संनिवेशं नरेन्द्र-भवनं आलोक्य, अवयव-संनिवेश-विशेषेण तस्य कार्यत्वं निश्चित्य, तदानीं एव कर्तुः तत्-ज्ञान-शक्ति–वैचित्र्यं अनुमिनोति । अतः तनु-भुवनादेः कार्यत्वे सिद्धे, सर्व-साक्षात्कार-तत्-निर्माणादि-निपुणः कश्चित् पुरुषावशेषः सिध्यति एव ।। ( श्री