पान:वैदिक तत्वमीमांसा.pdf/118

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

११६ | वैदिक तत्त्वमीमांसा प्रमाणम् । न तावत् प्रत्यक्षम् । तत् हि द्विविधम् । इन्द्रिय-संभचं योग-संभवं च इति । इन्द्रिय-संभवं छः बाह्य-संभवं आन्तर-संभबं च इति द्विधा । बाह्य-इंद्रियाण बिद्यमान-सनिकर्ष-योग्य-स्वबिषय-बोध–जनकानि, इति न सर्व–अर्थ–साक्षात्कार-तत्-निर्माण-समर्थ-परमपुरुष-विशेष-विषय-बोध–जनकानि । न अपि अन्तरम् । अन्तर–सुखदुःखादि-व्यतिरिक्त-बहिर्विषयेषु तस्य बाह्यइंद्रिय–अनपेक्ष–प्रवृत्ति-अनुपपत्तेः । न अपि योग-ज- न्यम् । भावना–प्रकर्ष–पर्यन्त–जन्मनः तस्य विशदअवभासत्वे अपि पूर्व–अनुभूत-विषय-स्मृतिमात्रत्वात् न प्रामाण्यं, इति कुतः प्रत्यक्षता । तत् अतिरिक्त-विषयत्व कारण-अभावात् , तथा सति तस्य भ्रमरूपता । न अपि अनुमानम् । विशेषतः दृष्टं सामान्यतः दृष्टं बा । अतीन्द्रिये बस्तुनि संबन्ध-अबधारण-विरहात् , न विशेषतः दृष्टम् । समस्त-वस्तु–साक्षात्कार-तत्–निर्माण-समर्थ-पुरुष–वि- शेष—नियतं सामान्यतः दृष्टं अपि न लिंगं उपलभ्यते ॥ ( श्रीभाष्य, १1१।२) ह्मणजे, * जर श्रुतीच्या साहाय्या वांचून केवळ इतर प्रमाणांच्या योगाने ब्रह्मविषयक ज्ञान प्राप्त होते, तर ज्या प्रमाणाच्या योगाने ते ज्ञान प्राप्त होते असे प्रमाण कोणते । प्रत्यक्ष प्रमाणाच्या योगाने ते ज्ञान प्राप्त होणे शक्यच नाही. कारण प्रत्यक्ष प्रमाण दोन प्रकारचे आहे, इंद्रिय रूप प्रत्यक्ष प्रमाण ब योगरूप प्रत्यक्ष प्रमाण. यां पैकी इंद्रियरूप प्रत्यक्षाचे पुनः दोन प्रकार, बासेंद्रियरूप प्रत्यक्ष प्रमाण व अंतरेंद्रियरूप प्रत्यक्ष प्रमाण. आता, माझेंद्रियरूप प्रत्यक्षाच्या (ह्मणजे डोळे, कान, नाक