पान:वैदिक तत्वमीमांसा.pdf/110

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१०६ वैदिक तत्त्वमसि किंतु श्रुत्यादयः अनुभवादयः च यथासंभवं इह प्रमाणे, अनुभव-अवसानत्वात् भूत-वस्तु-विषयत्वात् च ब्रह्म-ज्ञा- नस्य । कर्तव्ये हि विषये न अनुभव–अपेक्षा अस्ति इति श्रुत्यादीनां एव प्रामाण्यं स्यात्, पुरुष–अधीन–आत्मलाभत्वात् च कर्तव्यस्य | कर्तुं अकतें अन्यथा वा कर्तुं शक्य लौकिकं वैदिकं च कर्म ।.... विधि-प्रतिषेधाः च अत्र अर्थवन्तः स्युः, विकल्प-उत्सर्ग–अपवादाः च । न तु वस्तु एवं न एवं अस्ति न अस्ति इति वा विकल्य्यते । विकल्पनाः तु पुरुष-बुद्धि-अपेक्षाः । न वस्तु–याथात्म्यज्ञानं पुरुष-बुद्धि-अपेक्षम्। किं तर्हि वस्तु-तंत्रं एव तत् । न हि स्थाणौ एकस्मिन् स्थाणुः वा पुरुषः अन्यः वा इति तत्त्वज्ञानं भवति । तत्र पुरुषः अन्यः वा इति मिथ्याज्ञानम् । स्थाणुः एव इति तत्त्वज्ञानं वस्तु-तंत्रत्वात् । एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतंत्रम् । तत्र एवं सति ब्रह्मज्ञानं अपि वस्तुतंत्रं एव भूतबस्तु-विषयत्वात् ॥. ( शारीरक--- भाष्य, १।१।२ ) ह्मणजे, * ज्या प्रमाणे विधि-निषेधरूप धर्मा संबंधाने केवळ श्रुत्यादिच प्रमाणभूत मानल्या पाहिजेत, या प्रमाणे ब्रह्मविषयक ज्ञाना संबंधाने केवळ श्रुत्यादि प्रमा आकांक्षा–सं निधि-योग्यतावन्ति पदानि वाक्यम् । धाक्य-द्वयसामथ्र्य आरभ्य अधीत--विषयं प्रकरणम् । क्रमवर्तिनां पदाथनां क्रमवर्तिभिः अर्थेः यथाक्रमं संबन्धः स्थानम् । संज्ञासाम्यं समाख्या ॥ ( आनन्दगिरि ) । (१) ॐ तर्हि जिज्ञास्ये ब्रह्मणि प्रमाण-अन्तरं इति प्रश्नपूर्वक आह-' किंतु ' इति । अनुभवः ब्रह्म-साक्षात्कारः विद्वत्-अनुभवः ५ आदि-पदं अनुमानादि-संग्रहार्थम् ॥ ( आनन्दगिरि )