पान:रानडे इंग्रजी-मराठी शब्ध्कोश खंड दुसरा (The Twentieth century English-Marathi Dictionary Volume 2).pdf/281

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

Maternity, See under Maternal. Mathematical, See under Mathematics. Mathematics (math-e-mat'iks ) [Fr. mathema tiques-L. mathematica -Gr. mathematike ( epistemē, skill, knowledge ), relating to learning or science --mathema -manthanein, to learn.] 21. sing. the science of number and space, and of all their relations गणितशास्त्र , गणित १४. [ PURE Or A BSTRACT M. शुद्ध गणित. APPLIED or' MIXED M. मिश्रगणित.] Mathematic -al 4. गणितशास्त्राचा, गणितविषयासंबंधी. २ according to mathematics गणितशास्त्रानुसार, गणितनियमांप्रमाणे, गणितानुरूप, गणितप्राय. ३ ( hence ) theoretically precise, very accurate हिशोबी, गणिती (fig.). Mathematicaliy adv. गणितानें, गणितशास्त्रावरून. Mathematrician ?, गणिती m, गणितशास्त्रज्ञ m, गणितज्ञ m. N. B. Parabola = परवलय; (परं च तद्वलयं च परवलयम् - विलक्षणवलयम् । अर्थात् विलक्षणं कङ्कणम् । असंलग्नमुखं कङ्कणम् ). Hyperbola = अतिपरवलय; (अतिक्रान्तं परवलयमिति अतिपरवलयम्). Cycloid= चक्राभास; (चक्रवदाभासते इति चक्राभासम्). Catenary =कातन्बली; कातनुः (दुराकृतिः) अलिः (अरि:= सुदर्शनचक्र) यस्यां सा कातन्वलिः (भाषायां कातवली) (आकृतिः). Envelope=अन्वालोप; (अन्वालोपति अन्वालुप्यते वा इति अन्वालोपः ) also आच्छादक, आच्छादन. Epicycloid = अपचकालद; (अपकृष्टं चक्रालदम् अपचकालदम् । चक्रमालाति (गृह्णाति) इति चक्रालः । चक्रस्थो विशिष्टबिन्दुः स द्यते खण्ड्यते यस्मिन् इति चक्रालदम् ). Harmonic-हरात्मक; (हर आत्मा (प्रधानः) यस्य यस्मिन्वा असौ हरात्मकः). Hypocycloid= अतिचक्रालद; (अतिक्रान्तं चक्रालदम् इति अतिचक्रालदम् ). Hypotrochoid=अतित्रिच्छेद (त्रिभिश्छिद्यते इति त्रिच्छेदः अतिक्रान्तः त्रिच्छेदः अतित्रिच्छेदः). Lemniscate = इलामूल; (इला त्रिभुजाधारः एव मूलं आदिकारणं यस्य तत् इलामूलम् ). Radical = करणी; (अवर्गस्य मूलं करणी). This Note was specially prepared for this work in consultation with the late महामहोपाध्याय पंडित सुधाकर द्विवेदी, the greatest Mathematician, Astronomer and Sanskrit Scholar India has produced during the last fifty years. Matin (mat'in) [Fr.-L. matutinus, belonging to the morning-Matuta, the Goddess of the morning. याचा मूळ अर्थ, 'सकाळ, प्रातःकाळ, सकाळची वेळ' असा होता.] 1. ( used in pl.) morning service or prayer's प्रातःस्मरण ४, प्रातर्भजन , सकाळची प्रार्थना. २ time of morning service प्रातःस्मरणाची ao f. M., Mat'inal a. of or pertaining to: (a) the mming प्रातःकालचा, प्रातःकालासंबंधी, सकाळचा. (b) matins प्रातःस्मरणाचा. २ used in the morning प्रातःकालिक.